Skip to main content

Synonyma

anargala-dhiyām
neustále myslících na Rādhu a Kṛṣṇu — Śrī caitanya-caritāmṛta Antya 1.138
artha-dhiyām
kteří usilují o splnění hmotných tužeb — Śrīmad-bhāgavatam 5.3.15
klinna-dhiyam
milující — Śrīmad-bhāgavatam 4.3.10
racita-dhiyam
upřenou myslí — Śrīmad-bhāgavatam 4.7.29
dhiyam
inteligencí — Śrīmad-bhāgavatam 9.16.11
dhiyām
inteligence — Śrīmad-bhāgavatam 2.4.20
mysli — Śrīmad-bhāgavatam 2.10.3
těch, kdo vnímají. — Śrīmad-bhāgavatam 6.9.37
jejichž inteligence — Śrīmad-bhāgavatam 7.5.5
těch, jejichž inteligence — Śrīmad-bhāgavatam 7.5.11
všem těm, jejichž mysl — Śrīmad-bhāgavatam 7.9.5
mīlita-dhiyām
méně inteligentních lidí — Śrīmad-bhāgavatam 2.7.36
vakra-dhiyām
nečestný — Śrīmad-bhāgavatam 4.3.19
jaḍa-dhiyām
kteří jsme tupí — Śrīmad-bhāgavatam 5.2.8
ekānta-dhiyām
pokročilým co se týče duchovního vědomí — Śrīmad-bhāgavatam 6.11.22
sarva-dhiyām
rozmanitostí inteligence — Śrīmad-bhāgavatam 6.16.10
sat-dhiyām
těch, kdo jsou inteligentní a nedělají přestupky — Śrī caitanya-caritāmṛta Madhya 22.133
těch, kdo jsou inteligentní a nedopouštějí se přestupků — Śrī caitanya-caritāmṛta Madhya 24.195