Skip to main content

Synonyma

sva-dharmam anuvartamānaḥ
dokonale zaměstnaný plněním svých předepsaných povinností — Śrīmad-bhāgavatam 5.7.4
sva-dharmam
své předepsané povinnosti — Śrīmad-bhāgavatam 1.5.17, Śrīmad-bhāgavatam 4.24.69, Śrīmad-bhāgavatam 5.10.23
vlastní předepsané povinnosti — Śrīmad-bhāgavatam 4.24.53
svou předepsanou povinnost — Śrīmad-bhāgavatam 9.10.54
dharmam
principy náboženství — Bg. 18.31, Śrīmad-bhāgavatam 6.10.7
náboženství — Bg. 18.32, Śrīmad-bhāgavatam 1.17.22, Śrīmad-bhāgavatam 3.12.32, Śrīmad-bhāgavatam 6.17.6, Śrīmad-bhāgavatam 8.12.9, Śrīmad-bhāgavatam 8.20.25-29, Śrīmad-bhāgavatam 10.4.46, Śrī caitanya-caritāmṛta Madhya 15.270
z povinností — Śrīmad-bhāgavatam 1.7.40
předepsané povinnosti — Śrīmad-bhāgavatam 1.9.29
osobnost náboženství — Śrīmad-bhāgavatam 1.17.28
pravidla boje — Śrīmad-bhāgavatam 3.19.4
poctivost — Śrīmad-bhāgavatam 3.19.5
náboženských zásad — Śrīmad-bhāgavatam 3.21.2
povinnost — Śrīmad-bhāgavatam 3.22.5, Śrīmad-bhāgavatam 7.11.5
oddanou službu — Śrīmad-bhāgavatam 3.29.32, Śrīmad-bhāgavatam 8.4.17-24
náboženské obřady — Śrīmad-bhāgavatam 4.1.2
plnění náboženských zásad — Śrīmad-bhāgavatam 4.14.6
za zbožného — Śrīmad-bhāgavatam 4.19.14
systém náboženství — Śrīmad-bhāgavatam 4.19.37
náboženské zásady — Śrīmad-bhāgavatam 4.21.21, Śrīmad-bhāgavatam 5.6.14, Śrīmad-bhāgavatam 6.10.8, Śrīmad-bhāgavatam 6.17.12, Śrīmad-bhāgavatam 7.9.38, Śrīmad-bhāgavatam 8.14.5, Śrīmad-bhāgavatam 9.11.36, Śrīmad-bhāgavatam 9.13.5, Śrīmad-bhāgavatam 9.18.32
varṇāśrama-dharma — Śrīmad-bhāgavatam 5.4.14
povinnosti — Śrīmad-bhāgavatam 5.5.28, Śrīmad-bhāgavatam 7.13.46
náboženské zásady nebo cíl života — Śrīmad-bhāgavatam 6.2.5-6
skutečné náboženství — Śrīmad-bhāgavatam 6.2.20
skutečné náboženské zásady — Śrīmad-bhāgavatam 6.2.24-25, Śrīmad-bhāgavatam 6.3.20-21
skutečné náboženské zásady, autorizované zákony náboženství — Śrīmad-bhāgavatam 6.3.19
pravidla náboženství — Śrīmad-bhāgavatam 6.7.13
zásady náboženství — Śrīmad-bhāgavatam 6.11.1
náboženský proces — Śrīmad-bhāgavatam 6.16.40
světské předepsané povinnosti — Śrīmad-bhāgavatam 7.5.52
transcendentální náboženství — Śrīmad-bhāgavatam 7.6.28
povinnosti týkající se zaměstnání — Śrīmad-bhāgavatam 7.11.2
náboženskou zásadu — Śrīmad-bhāgavatam 7.11.4
pravda — Śrīmad-bhāgavatam 9.4.10
saha-dharmam
společně s náboženskými principy — Śrīmad-bhāgavatam 3.15.24
sakala-dharmam
zahrnující všechny druhy předepsaných povinností — Śrīmad-bhāgavatam 5.4.16
sat-dharmam
vyšší náboženství — Śrīmad-bhāgavatam 7.15.8
yathā-dharmam
přesně podle náboženských zásad (neboť Nārāyaṇa se stává svědkem i při obvyklém náboženském sňatku) — Śrīmad-bhāgavatam 9.20.16