Skip to main content

Synonyma

dharma-abhiratāya
tomu, který složil tento náboženský slib — Śrīmad-bhāgavatam 3.8.7
akhila-dharma-bhāvanam
který je Pánem všech náboženských zásad či povinností lidské bytosti. — Śrīmad-bhāgavatam 8.1.16
akhila-dharma-setave
jejíž paprsky jsou považovány za most přes celý vesmír — Śrīmad-bhāgavatam 9.5.6
dharma-alīkam
podvádějící co se týče náboženských zásad (předstíral, že je knězem polobohů, ale tajně jednal rovněž jako kněz démonů) — Śrīmad-bhāgavatam 6.9.4
dharma-eka-antasya
pro toho, kdo je zaměstnán v nejvyšší službě — Śrīmad-bhāgavatam 1.2.9
dharma-anuvartinaḥ
ti, kdo jsou zbožní a jednají podle usměrňujících zásad či védských pokynů — Śrīmad-bhāgavatam 5.26.37
dharma-artha-dugha
prospěch z náboženství a hospodářského rozvoje — Śrīmad-bhāgavatam 4.6.44
dharma-artha-kāma-mokṣa
čtyři principy: náboženství, hospodářský rozvoj, uspokojování smyslů a osvobození — Śrīmad-bhāgavatam 4.8.41
dharma-kāma-artha- vimukti-kāmāḥ
lidé zaměřující své touhy na čtyři cíle: náboženství, hospodářský rozvoj, uspokojování smyslů a osvobození — Śrīmad-bhāgavatam 8.3.19
dharma-artham
v náboženství či hospodářském rozvoji — Śrīmad-bhāgavatam 7.15.15
dharma-arthaḥ
pro duchovní rozvoj — Śrīmad-bhāgavatam 2.3.8
ati-dharma-ātmā
nesmírně zbožný — Śrīmad-bhāgavatam 9.24.10-11
dharma-aupayikam
co je prostředkem k dodržování náboženských zásad — Śrīmad-bhāgavatam 5.14.2
dharma-avanāya
pro ochranu náboženských zásad — Śrīmad-bhāgavatam 6.8.19
dharma-avitari
vládce náboženství — Śrīmad-bhāgavatam 4.4.17
bhagavat-dharma
oddaná služba — Śrīmad-bhāgavatam 4.22.22
bhāgavata-dharma-darśanāḥ
autorizovaní kazatelé Śrīmad-BhāgavatamuŚrīmad-bhāgavatam 5.4.11-12
nija-dharma-bhāvite
ve svém původním postavení — Śrīmad-bhāgavatam 4.8.22
dharma-bhṛt
ten, kdo dodržuje náboženské zásady — Śrīmad-bhāgavatam 4.23.1-3
dharma-bhṛtām
z těch, kteří přísně dodržují náboženské zásady — Śrīmad-bhāgavatam 1.10.1
všech ochránců náboženství — Śrīmad-bhāgavatam 1.17.37
z těch, kdo vykonávají náboženské činnosti — Śrīmad-bhāgavatam 4.16.4
dharma-bādhaḥ
brání v následování vlastních náboženských zásad — Śrīmad-bhāgavatam 7.15.13
dharma
náboženství — Bg. 2.7, Bg. 12.20, Bg. 18.34, Śrīmad-bhāgavatam 1.1.23, Śrīmad-bhāgavatam 1.3.43, Śrīmad-bhāgavatam 2.7.39, Śrīmad-bhāgavatam 3.7.32, Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 4.19.12, Śrīmad-bhāgavatam 4.22.34, Śrīmad-bhāgavatam 4.23.35, Śrīmad-bhāgavatam 4.24.13, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 7.6.26, Śrīmad-bhāgavatam 7.10.65-66, Śrīmad-bhāgavatam 8.1.5, Śrī caitanya-caritāmṛta Ādi 3.21, Śrī caitanya-caritāmṛta Ādi 3.50, Śrī caitanya-caritāmṛta Ādi 3.100, Śrī caitanya-caritāmṛta Ādi 4.53, Śrī caitanya-caritāmṛta Ādi 4.226, Śrī caitanya-caritāmṛta Ādi 12.49, Śrī caitanya-caritāmṛta Ādi 12.52, Śrī caitanya-caritāmṛta Ādi 17.154, Śrī caitanya-caritāmṛta Ādi 17.193, Śrī caitanya-caritāmṛta Madhya 8.250
pro spravedlivý cíl — Śrīmad-bhāgavatam 1.8.50
náboženské jednání — Śrīmad-bhāgavatam 1.9.1
zbožnost — Śrīmad-bhāgavatam 1.9.12, Śrī caitanya-caritāmṛta Ādi 1.90, Śrī caitanya-caritāmṛta Antya 16.121-122, Śrī caitanya-caritāmṛta Antya 16.127
předepsané povinnosti — Śrīmad-bhāgavatam 1.9.28
ó osobnosti náboženských zásad — Śrīmad-bhāgavatam 1.16.25
ó osobnosti náboženství — Śrīmad-bhāgavatam 1.17.25
předepsaná povinnost — Śrīmad-bhāgavatam 3.6.33
ó Viduro — Śrīmad-bhāgavatam 3.20.31
v náboženských činnostech — Śrīmad-bhāgavatam 3.21.26
Dharmy, boha spravedlnosti — Śrīmad-bhāgavatam 3.21.51
náboženské činnosti — Śrīmad-bhāgavatam 3.28.3, Śrīmad-bhāgavatam 3.28.3
svými zbožnými činy — Śrīmad-bhāgavatam 3.32.12-15
náboženského života — Śrīmad-bhāgavatam 4.19.31
náboženské zásady — Śrīmad-bhāgavatam 4.20.15, Śrīmad-bhāgavatam 5.1.29, Śrīmad-bhāgavatam 5.2.1, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 7.8.44, Śrī caitanya-caritāmṛta Ādi 17.204, Śrī caitanya-caritāmṛta Ādi 17.210, Śrī caitanya-caritāmṛta Madhya 5.42, Śrī caitanya-caritāmṛta Madhya 5.47, Śrī caitanya-caritāmṛta Madhya 5.88, Śrī caitanya-caritāmṛta Madhya 19.146, Śrī caitanya-caritāmṛta Madhya 20.219, Śrī caitanya-caritāmṛta Antya 3.23, Śrī caitanya-caritāmṛta Antya 8.84, Śrī caitanya-caritāmṛta Antya 17.36, Śrī caitanya-caritāmṛta Antya 17.36
povinnosti v zaměstnání — Śrīmad-bhāgavatam 4.21.35
zaměstnání — Śrīmad-bhāgavatam 4.30.16, Śrīmad-bhāgavatam 4.30.16, Śrī caitanya-caritāmṛta Madhya 6.127