Skip to main content

Synonyma

kapiśa-kauśeya-ambara-dharam
měl na Sobě žluté hedvábné šaty — Śrīmad-bhāgavatam 5.3.3
dhanuḥ-dharam
nesoucího luk — Śrīmad-bhāgavatam 9.15.29
dharam
mající na sobě — Bg. 11.10-11
nesoucí — Śrīmad-bhāgavatam 3.18.2
držel — Śrīmad-bhāgavatam 3.21.10
nese. — Śrīmad-bhāgavatam 3.28.13
který nesl — Śrīmad-bhāgavatam 4.19.20
kulam-dharam
vhodného pro dynastii — Śrīmad-bhāgavatam 1.13.16
nṛpa-liṅga-dharam
ten, kdo se pohybuje v oděvu krále — Śrīmad-bhāgavatam 1.16.4
gadā-dharam
a s kyjem v ruce — Śrīmad-bhāgavatam 2.2.8
držící kyj — Śrī caitanya-caritāmṛta Madhya 24.156
śiraḥ-dharam
šíje — Śrīmad-bhāgavatam 3.13.37
vajra-dharam
nesoucího blesk — Śrīmad-bhāgavatam 6.10.17-18
vapuḥ- dharam
zosobněná. — Śrīmad-bhāgavatam 8.18.29
vaṁśa-dharam
následovník — Śrīmad-bhāgavatam 8.23.5
matsya-vapuḥ-dharam
Nejvyššímu Pánu, Osobnosti Božství, jenž přijal podobu ryby — Śrīmad-bhāgavatam 8.24.15
dharām
zemi — Śrīmad-bhāgavatam 3.3.27
na Zemi — Śrīmad-bhāgavatam 3.6.28
payaḥ-dharām
prsa — Śrīmad-bhāgavatam 3.20.30