Skip to main content

Synonyma

śruta-dhara-anvitaḥ
se svým přítelem Śrutadharou. — Śrīmad-bhāgavatam 4.25.50, Śrīmad-bhāgavatam 4.25.51
tigma-dhāra-asi-vara
ó nejlepší z mečů s ostrými hranami — Śrīmad-bhāgavatam 6.8.26
bhū-dhara
ó Ty, který jsi vyzdvihl Zemi — Śrīmad-bhāgavatam 3.13.40
bāhya-jala-dhārā
proud vody z Oceánu Příčin vně vesmíru — Śrīmad-bhāgavatam 5.17.1
śaṅkha-cakra-gadā-dharā
a držící zbraně Viṣṇua (lasturu, disk a kyj) — Śrīmad-bhāgavatam 10.4.10-11
daṇḍa-dhara
ó nejvyšší vykonavateli trestu — Śrīmad-bhāgavatam 6.9.40
śiraḥ-dhara
krky — Śrīmad-bhāgavatam 4.11.5
krk — Śrīmad-bhāgavatam 5.12.5-6
varṣa-dhara
králem Nābhim, panovníkem Bhārata-varṣi — Śrīmad-bhāgavatam 5.3.16
dhara-upasthe
na povrch země — Śrīmad-bhāgavatam 7.13.40
dharā-dharaḥ
ochráncem planety Země — Śrīmad-bhāgavatam 4.17.35
dharā
Země — Śrīmad-bhāgavatam 2.4.20
planety na úrovni Země — Śrīmad-bhāgavatam 3.6.27
Zemi — Śrīmad-bhāgavatam 3.18.2
planeta Země — Śrīmad-bhāgavatam 4.17.29, Śrīmad-bhāgavatam 5.15.10
tatáž Dharā — Śrīmad-bhāgavatam 10.8.50
na zemi — Śrīmad-bhāgavatam 10.12.17
dharā-talam
povrch Země — Śrīmad-bhāgavatam 3.17.11
dharā-maṇḍala
planet — Śrīmad-bhāgavatam 5.1.22
planety Země — Śrīmad-bhāgavatam 6.1.4-5
dharā-uddhāre
aby vyzdvihl Zemi — Śrīmad-bhāgavatam 7.1.41
dharā-upasthe
na zemi — Śrīmad-bhāgavatam 7.13.12-13
dharā-ādiṣu
ohledně darování země brāhmaṇovi.Śrīmad-bhāgavatam 8.20.7
dharā-jvaraḥ
nešťastná situace na Zemi — Śrīmad-bhāgavatam 10.1.22
dhārā
Dhārā — Śrīmad-bhāgavatam 6.6.13
kṣura-dhārā
ostří břitvy — Śrīmad-bhāgavatam 6.18.41