Skip to main content

Synonyma

pīta-ambara-dharaḥ
oblečený ve žlutých šatech — Śrī caitanya-caritāmṛta Ādi 5.214, Śrī caitanya-caritāmṛta Madhya 8.140
ve žlutých šatech — Śrī caitanya-caritāmṛta Madhya 8.81
asi-dharaḥ
nesoucí v ruce meč — Śrīmad-bhāgavatam 6.8.22
śaṅkha-cakra-gadā-dharaḥ
nesoucí transcendentální zbraně: lasturu, disk a kyj. — Śrīmad-bhāgavatam 6.9.28
držící lasturu, disk, kyj a lotosový květ. — Śrīmad-bhāgavatam 8.17.4
daṇḍa-dharaḥ
ten, kdo třímá žezlo — Śrīmad-bhāgavatam 4.21.22
nejvyšší autorita na vynášení trestu — Śrīmad-bhāgavatam 6.3.7
ten, kdo třímá žezlo trestu — Śrīmad-bhāgavatam 6.17.11
mocná osobnost, která dokáže potrestat druhé — Śrīmad-bhāgavatam 9.15.10
dhanuḥ-dharaḥ
jenž drží luk a šíp — Bg. 18.78
ṛg-veda-dharaḥ
profesor Ṛg VedyŚrīmad-bhāgavatam 1.4.21
nāṭya-dharaḥ
oblečený jako herec — Śrīmad-bhāgavatam 1.8.19
vaṁśa-dharaḥ
královský potomek — Śrīmad-bhāgavatam 1.12.12
vajra-dharaḥ
vládce blesků — Śrīmad-bhāgavatam 2.7.1
ten, kdo svírá blesk (král Indra) — Śrīmad-bhāgavatam 6.11.9
ten, kdo nosí blesk — Śrīmad-bhāgavatam 8.11.27
manu-vaṁśa-dharaḥ
jako potomek dynastie Manua — Śrīmad-bhāgavatam 2.7.20
śīla-dharaḥ
obdařený povahou — Śrīmad-bhāgavatam 3.14.49
śiraḥ-dharaḥ
krk. — Śrīmad-bhāgavatam 3.31.8
dharaḥ
vlastní — Śrīmad-bhāgavatam 4.9.6
oblékl — Śrīmad-bhāgavatam 4.21.18
držel — Śrīmad-bhāgavatam 6.4.35-39
planetu Zemi — Śrīmad-bhāgavatam 6.8.15
dharā-dharaḥ
ochráncem planety Země — Śrīmad-bhāgavatam 4.17.35
jaṭā-dharaḥ
se spletenými chomáči vlasů — Śrīmad-bhāgavatam 6.17.7
s rozcuchanými vlasy — Śrīmad-bhāgavatam 8.4.8
mahā-vrata-dharaḥ
mistr velkých slibů a askeze — Śrīmad-bhāgavatam 6.17.8
suhṛt-liṅga-dharaḥ
který se vydává za přítele — Śrīmad-bhāgavatam 7.5.38
gadā-dharaḥ
Pán Nṛsiṁhadeva, jenž také třímá v ruce kyj — Śrīmad-bhāgavatam 7.8.25
srak-dharaḥ
s girlandou květin — Śrīmad-bhāgavatam 8.7.17
ṛṣi-rūpa-dharaḥ
přijímající podobu velkých světců, jako je Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
su-srak-dharaḥ
ozdobený pěknou girlandou — Śrīmad-bhāgavatam 8.15.8-9
eka-śṛṅga-dharaḥ
s jedním rohem — Śrīmad-bhāgavatam 8.24.44
sūda-rūpa-dharaḥ
převlékl se za kuchaře — Śrīmad-bhāgavatam 9.9.20-21
eka-patnī-vrata-dharaḥ
skládající slib, že nepřijme druhou manželku a nebude udržovat jakékoliv styky s jinou ženou — Śrīmad-bhāgavatam 9.10.54
vātyā-rūpa-dharaḥ
jenž se proměnil v mocný větrný vír — Śrīmad-bhāgavatam 10.7.26