Skip to main content

Synonyma

pīta-ambara-dhara
Ty, který nosíš žluté šaty — Śrī caitanya-caritāmṛta Antya 17.60
kānti-amṛta-dhāra
spršky nektaru záře Kṛṣṇova těla. — Śrī caitanya-caritāmṛta Antya 19.42
amṛtera dhāra
kapky nektaru — Śrī caitanya-caritāmṛta Ādi 16.110
neustálý tok nektaru — Śrī caitanya-caritāmṛta Madhya 25.58
neustálá sprška nektaru — Śrī caitanya-caritāmṛta Antya 1.172, Śrī caitanya-caritāmṛta Antya 1.193
śruta-dhara-anvitaḥ
se svým přítelem Śrutadharou. — Śrīmad-bhāgavatam 4.25.50, Śrīmad-bhāgavatam 4.25.51
tigma-dhāra-asi-vara
ó nejlepší z mečů s ostrými hranami — Śrīmad-bhāgavatam 6.8.26
astra-dhara
držení různých zbraní — Śrī caitanya-caritāmṛta Madhya 20.226
aśru-dhāra
záplava slz. — Śrī caitanya-caritāmṛta Ādi 5.165
slzy v očích. — Śrī caitanya-caritāmṛta Ādi 8.27, Śrī caitanya-caritāmṛta Ādi 8.31
slzy. — Śrī caitanya-caritāmṛta Ādi 10.28
proudy slz. — Śrī caitanya-caritāmṛta Madhya 4.201
proud slz. — Śrī caitanya-caritāmṛta Madhya 12.138, Śrī caitanya-caritāmṛta Antya 16.93, Śrī caitanya-caritāmṛta Antya 17.16
proudy slz — Śrī caitanya-caritāmṛta Antya 16.148
nahe aśru-dhāra
nejsou slzy v očích — Śrī caitanya-caritāmṛta Ādi 8.29-30
paḍe aśru-dhāra
slzy mu tekly z očí — Śrī caitanya-caritāmṛta Antya 2.63
bheda-dhara
rozdíly v držení — Śrī caitanya-caritāmṛta Madhya 20.239
bhū-dhara
ó Ty, který jsi vyzdvihl Zemi — Śrīmad-bhāgavatam 3.13.40
bāhya-jala-dhārā
proud vody z Oceánu Příčin vně vesmíru — Śrīmad-bhāgavatam 5.17.1
śaṅkha-cakra-gadā-dharā
a držící zbraně Viṣṇua (lasturu, disk a kyj) — Śrīmad-bhāgavatam 10.4.10-11
daṇḍa-dhara
ó nejvyšší vykonavateli trestu — Śrīmad-bhāgavatam 6.9.40
yena yama daṇḍa-dhara
úplně jako vládce smrti Yamarāja. — Śrī caitanya-caritāmṛta Madhya 24.235
śiraḥ-dhara
krky — Śrīmad-bhāgavatam 4.11.5
krk — Śrīmad-bhāgavatam 5.12.5-6
varṣa-dhara
králem Nābhim, panovníkem Bhārata-varṣi — Śrīmad-bhāgavatam 5.3.16
dhara-upasthe
na povrch země — Śrīmad-bhāgavatam 7.13.40
hala-dhara
Pán Balarāma, jenž nosí pluh — Śrī caitanya-caritāmṛta Ādi 3.74
śruti-dhara
člověk schopný si vše okamžitě zapamatovat. — Śrī caitanya-caritāmṛta Ādi 16.44
dhara
držící. — Śrī caitanya-caritāmṛta Ādi 17.13, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.228, Śrī caitanya-caritāmṛta Madhya 20.229, Śrī caitanya-caritāmṛta Madhya 20.230, Śrī caitanya-caritāmṛta Madhya 20.231, Śrī caitanya-caritāmṛta Madhya 20.232, Śrī caitanya-caritāmṛta Madhya 20.233
splň — Śrī caitanya-caritāmṛta Madhya 7.39
máš — Śrī caitanya-caritāmṛta Madhya 9.289, Śrī caitanya-caritāmṛta Antya 4.168, Śrī caitanya-caritāmṛta Antya 7.12
přijmeš — Śrī caitanya-caritāmṛta Madhya 17.10
vlastníš — Śrī caitanya-caritāmṛta Madhya 20.105
držící — Śrī caitanya-caritāmṛta Madhya 20.224, Śrī caitanya-caritāmṛta Madhya 20.225, Śrī caitanya-caritāmṛta Madhya 20.227, Śrī caitanya-caritāmṛta Madhya 20.233, Śrī caitanya-caritāmṛta Madhya 20.234, Śrī caitanya-caritāmṛta Madhya 20.238
neseš. — Śrī caitanya-caritāmṛta Antya 7.132
přijmi. — Śrī caitanya-caritāmṛta Antya 8.83
nosíš — Śrī caitanya-caritāmṛta Antya 13.57
prosím polož. — Śrī caitanya-caritāmṛta Antya 16.22
mūrti-dhara
Kṛṣṇa, zosobněná studnice veškeré blaženosti — Śrī caitanya-caritāmṛta Madhya 8.143
rajju-dhara
držící otěže — Śrī caitanya-caritāmṛta Madhya 9.99