Skip to main content

Synonyma

dhanuḥ-śūla-iṣu-carma-asi
s lukem, trojzubcem, šípy, štítem a mečem — Śrīmad-bhāgavatam 10.4.10-11
dhanuḥ-asī
Pán, jenž nosí luk a meč — Śrīmad-bhāgavatam 10.6.22-23
dhanuḥ ca
a luk — Śrīmad-bhāgavatam 8.20.30
dhanuḥ
luk — Bg. 1.20, Śrīmad-bhāgavatam 3.1.40, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, Śrīmad-bhāgavatam 7.10.65-66, Śrīmad-bhāgavatam 7.15.42, Śrīmad-bhāgavatam 8.15.6, Śrīmad-bhāgavatam 9.10.6-7, Śrīmad-bhāgavatam 9.10.42-43, Śrī caitanya-caritāmṛta Madhya 14.194
šípy a luk — Śrīmad-bhāgavatam 1.18.24-25
jeho luk — Śrīmad-bhāgavatam 4.10.16
svůj luk — Śrīmad-bhāgavatam 4.16.23
k luku — Śrīmad-bhāgavatam 7.10.65-66
dhanuḥ-vedaḥ
znalost umění zacházet s lukem a šípy — Śrīmad-bhāgavatam 1.7.44
dhanuḥ te
stejný luk — Śrīmad-bhāgavatam 1.15.21
dhanuḥ-koṭyā
koncem luku — Śrīmad-bhāgavatam 1.18.30
silou luku — Śrīmad-bhāgavatam 4.18.29
dhanuḥ dvāri
luk o dveře — Śrīmad-bhāgavatam 3.1.16
dhanuḥ-rahasyaḥ
ten, kdo chápe spletitosti vojenského umění — Śrīmad-bhāgavatam 3.1.31
dhanuḥ-vedam
vojenské umění — Śrīmad-bhāgavatam 3.12.38
sapta-dhanuḥ
vzdálenost odměřená sedmi luky (téměř třináct metrů) — Śrīmad-bhāgavatam 6.11.11
dhanuḥ divyam
prvotřídní či transcendentální luk — Śrīmad-bhāgavatam 9.6.15-16
dhanuḥ-pāṇiḥ
ozbrojující se lukem a šípy — Śrīmad-bhāgavatam 9.7.16
dhanuḥ-dharam
nesoucího luk — Śrīmad-bhāgavatam 9.15.29
dhanuḥ-veda-viśāradaḥ
mistr v umění lukostřelby — Śrīmad-bhāgavatam 9.21.35