Skip to main content

Synonyma

dhana-dam
k tomu, kdo může dát milodarem nesmírné bohatství — Śrīmad-bhāgavatam 5.3.13
Kuveru neboli toho, kdo dává peníze — Śrīmad-bhāgavatam 9.2.32
dhana-daḥ uvāca
správce pokladnice (Kuvera) řekl — Śrīmad-bhāgavatam 4.12.2
dhana-daḥ
pokladník Kuvera — Śrīmad-bhāgavatam 4.14.26-27
pokladník polobohů (Kuvera) — Śrīmad-bhāgavatam 4.15.14
dhana-ādibhiḥ
jako je majetek, pocty, děti, země a dům. — Śrīmad-bhāgavatam 1.13.20
dhana
majetek — Śrīmad-bhāgavatam 2.2.5, Śrīmad-bhāgavatam 4.31.21, Śrī caitanya-caritāmṛta Ādi 17.199
bohatství — Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 5.18.19, Śrīmad-bhāgavatam 7.7.44, Śrīmad-bhāgavatam 7.9.9, Śrī caitanya-caritāmṛta Ādi 4.182, Śrī caitanya-caritāmṛta Ādi 9.44, Śrī caitanya-caritāmṛta Ādi 13.120, Śrī caitanya-caritāmṛta Ādi 16.23, Śrī caitanya-caritāmṛta Madhya 2.82, Śrī caitanya-caritāmṛta Madhya 18.165, Śrī caitanya-caritāmṛta Madhya 18.182, Śrī caitanya-caritāmṛta Madhya 20.132, Śrī caitanya-caritāmṛta Madhya 24.259, Śrī caitanya-caritāmṛta Antya 3.163, Śrī caitanya-caritāmṛta Antya 9.47, Śrī caitanya-caritāmṛta Antya 9.110, Śrī caitanya-caritāmṛta Antya 20.30
v podobě majetku — Śrīmad-bhāgavatam 5.14.16
jměním — Śrīmad-bhāgavatam 8.22.26
tapaḥ-dhana
ó mudrci, jehož jediným bohatstvím je odříkání. — Śrīmad-bhāgavatam 3.12.36
ó nejlepší z mudrců, kteří podstupují askezi — Śrīmad-bhāgavatam 5.2.15
dhana-īśvaraḥ
správce pokladnice — Śrīmad-bhāgavatam 4.12.1
dhana-vat
boháč — Śrīmad-bhāgavatam 4.23.33
ātma-dhana
závisejí pouze na Pánu — Śrīmad-bhāgavatam 4.31.21
dhana-mada
v podobě opojení hmotným bohatstvím — Śrīmad-bhāgavatam 5.9.17
dhana-īśvarī
která má bohatství — Śrīmad-bhāgavatam 6.19.26-28
dhana-ādikam
své bohatství a jmění — Śrīmad-bhāgavatam 8.20.6
dhana-tyajaḥ
se dokáží vzdát svého nahromaděného majetku. — Śrīmad-bhāgavatam 8.20.9
dhana-stambhaiḥ
bohatí a pyšní — Śrīmad-bhāgavatam 10.10.18