Skip to main content

Synonyma

adhīra-dhīḥ
jsem stále neklidnější. — Śrīmad-bhāgavatam 10.3.29
aham-dhīḥ
to je v mém zájmu (falešné ego) — Śrīmad-bhāgavatam 10.4.26
ajaḍa-dhīḥ
naprostá nebojácnost — Śrīmad-bhāgavatam 7.5.46
dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ
jedenáct Rudrāṇī — Śrīmad-bhāgavatam 3.12.13
andha-dhīḥ
kvůli zaslepené inteligenci — Śrīmad-bhāgavatam 8.24.52
anya-dhīḥ
všechna ostatní životní pojetí (tělesné pojetí života) — Śrīmad-bhāgavatam 4.23.12
apāṅga-viddha-dhīḥ
jeho inteligence byla probodnuta chtivým pohledem. — Śrīmad-bhāgavatam 6.1.65
martya-asat-dhīḥ
považuje duchovního mistra za obyčejnou lidskou bytost a trvale zaujímá takový nepříznivý postoj — Śrīmad-bhāgavatam 7.15.26
aśaṭha-dhīḥ
velkorysá osoba prostá dvojakosti — Śrīmad-bhāgavatam 8.22.23
bhinna-dhīḥ
jehož inteligence je změněna — Śrīmad-bhāgavatam 6.5.41
dhīḥ
inteligence — Śrīmad-bhāgavatam 1.19.3, Śrīmad-bhāgavatam 2.2.2, Śrīmad-bhāgavatam 2.2.13, Śrīmad-bhāgavatam 3.4.16, Śrīmad-bhāgavatam 4.4.3, Śrīmad-bhāgavatam 4.12.4, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 7.5.7, Śrīmad-bhāgavatam 7.7.17, Śrī caitanya-caritāmṛta Madhya 6.235, Śrī caitanya-caritāmṛta Madhya 22.155
vědomí — Śrīmad-bhāgavatam 2.7.42
inteligenci — Śrīmad-bhāgavatam 3.2.10, Śrī caitanya-caritāmṛta Madhya 8.219
mysl — Śrīmad-bhāgavatam 3.24.44, Śrīmad-bhāgavatam 7.13.39, Śrī caitanya-caritāmṛta Ādi 4.173, Śrī caitanya-caritāmṛta Madhya 18.65, Śrī caitanya-caritāmṛta Antya 7.40
jejíž inteligence — Śrīmad-bhāgavatam 3.25.30
jeho inteligence. — Śrīmad-bhāgavatam 3.30.12
vědomí. — Śrīmad-bhāgavatam 3.30.18
jeho inteligence — Śrīmad-bhāgavatam 3.31.37
její myšlenky. — Śrīmad-bhāgavatam 3.33.29
moje inteligence — Śrīmad-bhāgavatam 4.25.5
ten, kdo pokládá — Śrīmad-bhāgavatam 4.25.6
ten, jehož inteligence — Śrīmad-bhāgavatam 4.29.29
s vědomím — Śrīmad-bhāgavatam 6.2.38
a inteligence — Śrīmad-bhāgavatam 7.4.33
s takovou inteligencí — Śrīmad-bhāgavatam 9.16.26
udāra-dhīḥ
s větší inteligencí — Śrīmad-bhāgavatam 2.3.10
velkomyslný. — Śrīmad-bhāgavatam 4.13.37
nesmírně velkomyslný. — Śrīmad-bhāgavatam 6.7.40
který byl velice velkodušný — Śrīmad-bhāgavatam 9.23.17
všichni dokonale kvalifikovaní — Śrīmad-bhāgavatam 9.24.53-55
jelikož byl vždy velkomyslný a prostý — Śrīmad-bhāgavatam 10.6.43
kṛpaṇa-dhīḥ
osoba s lakomou inteligencí — Śrīmad-bhāgavatam 3.31.17
kṛta-dhīḥ
upřel svoji mysl — Śrīmad-bhāgavatam 3.33.37
ačkoliv se rozhodl — Śrīmad-bhāgavatam 4.7.11
odhodlaný král Yavanů — Śrīmad-bhāgavatam 4.28.22
se soustředěnou pozorností — Śrīmad-bhāgavatam 10.3.12
vipanna-dhīḥ
inteligence je ztracena. — Śrīmad-bhāgavatam 4.2.22
su-dhīḥ
ten, kdo přišel ke svým skutečným smyslům — Śrīmad-bhāgavatam 4.7.12
manda-dhīḥ
méně inteligentní. — Śrīmad-bhāgavatam 4.17.24
zbavený veškeré inteligence — Śrīmad-bhāgavatam 6.1.66