Skip to main content

Synonyma

pūḥ-devī-anti
v přítomnosti vesnického božstva (grāmya-devatā) — Śrīmad-bhāgavatam 10.13.56
devī-bhāve
jako bohyně — Śrī caitanya-caritāmṛta Ādi 10.13
devi
ó matko Země — Śrīmad-bhāgavatam 8.16.27
ó matko Aditi — Śrīmad-bhāgavatam 8.17.16
ó bohyně — Śrīmad-bhāgavatam 8.17.17, Śrī caitanya-caritāmṛta Madhya 11.31
ó ženo — Śrīmad-bhāgavatam 8.17.20
ó Urvaśī — Śrīmad-bhāgavatam 9.14.35
ó ty, kterou by měl celý svět uctívat — Śrīmad-bhāgavatam 10.2.7
ó bohyně hmotného světa — Śrī caitanya-caritāmṛta Madhya 6.182
devī māyā
iluzorní energie — Śrīmad-bhāgavatam 1.3.34
devī
přímá představitelka Pána — Śrīmad-bhāgavatam 1.19.15
manželka Śivy — Śrīmad-bhāgavatam 4.3.5-7
Satī — Śrīmad-bhāgavatam 4.4.10, Śrīmad-bhāgavatam 4.4.28
bohyně štěstí — Śrīmad-bhāgavatam 4.15.5, Śrīmad-bhāgavatam 10.11.12
Země — Śrīmad-bhāgavatam 4.17.4
bohyně — Śrīmad-bhāgavatam 4.17.16, Śrīmad-bhāgavatam 5.9.17, Śrīmad-bhāgavatam 5.18.34, Śrīmad-bhāgavatam 6.14.30, Śrīmad-bhāgavatam 6.17.36, Śrīmad-bhāgavatam 6.18.68, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 9.1.30, Śrīmad-bhāgavatam 9.2.31
božská žena — Śrīmad-bhāgavatam 5.18.17
bohyně Pārvatī — Śrīmad-bhāgavatam 6.17.10
polobohyně, jež vládne opilcům — Śrīmad-bhāgavatam 8.8.30
bohyně Durgā — Śrīmad-bhāgavatam 8.10.30-31, Śrīmad-bhāgavatam 10.4.13
polobohyně — Śrīmad-bhāgavatam 8.17.7, Śrī caitanya-caritāmṛta Madhya 23.21
matka Ganga — Śrīmad-bhāgavatam 9.9.3
Urvaśī — Śrīmad-bhāgavatam 9.14.15-16, Śrīmad-bhāgavatam 9.14.28
Devakī-devī — Śrīmad-bhāgavatam 10.2.18
matka Devakī — Śrīmad-bhāgavatam 10.4.4
podoba polobohyně — Śrīmad-bhāgavatam 10.4.9
která skvostně září — Śrī caitanya-caritāmṛta Ādi 4.83, Śrī caitanya-caritāmṛta Madhya 23.68
slovo devīŚrī caitanya-caritāmṛta Ādi 4.84
bohyni — Śrī caitanya-caritāmṛta Ādi 10.11, Śrī caitanya-caritāmṛta Madhya 9.74
matka Sarasvatī — Śrī caitanya-caritāmṛta Ādi 16.95
manželky polobohů — Śrī caitanya-caritāmṛta Madhya 9.135
bohyně Durgy — Śrī caitanya-caritāmṛta Madhya 21.49
devī uvāca
požehnaná bohyně pravila — Śrīmad-bhāgavatam 4.4.11
vraja-devī-gaṇa
gopīŚrī caitanya-caritāmṛta Ādi 4.79
mādhavī-devī
Mādhavī-devī — Śrī caitanya-caritāmṛta Ādi 10.137, Śrī caitanya-caritāmṛta Antya 2.104
śacī-devī
matka Śacī — Śrī caitanya-caritāmṛta Ādi 14.72, Śrī caitanya-caritāmṛta Madhya 3.167
matku Śacī — Śrī caitanya-caritāmṛta Madhya 1.233
lakṣmī-devī
bohyně štěstí — Śrī caitanya-caritāmṛta Madhya 14.126, Śrī caitanya-caritāmṛta Madhya 14.233
devī-dhāma
sídlo vnější energie — Śrī caitanya-caritāmṛta Madhya 21.53
devī-maṇḍape
na stupínku Durgy — Śrī caitanya-caritāmṛta Antya 6.159-160