Skip to main content

Synonyma

deva-deva
ó uctívané Božstvo polobohů — Śrīmad-bhāgavatam 8.22.21
deva-ṛṣīṇām
ze všech mudrců mezi polobohy — Bg. 10.26
deva-devasya
Nejvyšší Osobnosti Božství — Bg. 11.13
Pána všech ostatních pánů či polobohů — Śrīmad-bhāgavatam 6.16.29
který je hoden uctívání i pro polobohy — Śrīmad-bhāgavatam 8.7.45
Nejvyššího Pána, Osobnosti Božství, kterého uctívají polobozi — Śrīmad-bhāgavatam 8.23.30
Nejvyššího Pána všech polobohů — Śrīmad-bhāgavatam 9.6.14
deva
ó Pane — Bg. 11.15, Bg. 11.45, Śrīmad-bhāgavatam 3.5.39, Śrīmad-bhāgavatam 3.5.46, Śrīmad-bhāgavatam 3.5.50, Śrīmad-bhāgavatam 3.5.51, Śrīmad-bhāgavatam 3.13.35, Śrīmad-bhāgavatam 3.13.38, Śrīmad-bhāgavatam 3.16.16, Śrīmad-bhāgavatam 3.16.23, Śrīmad-bhāgavatam 3.18.22-23, Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 3.18.25, Śrīmad-bhāgavatam 3.25.10, Śrīmad-bhāgavatam 7.8.48, Śrīmad-bhāgavatam 7.10.56, Śrīmad-bhāgavatam 10.2.36, Śrī caitanya-caritāmṛta Madhya 9.114, Śrī caitanya-caritāmṛta Madhya 24.54
můj Pane — Bg. 11.44, Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 8.147, Śrī caitanya-caritāmṛta Madhya 11.104
Nejvyššího Pána — Bg. 17.14, Śrīmad-bhāgavatam 4.20.4
polobozi — Śrīmad-bhāgavatam 1.2.34, Śrīmad-bhāgavatam 1.3.5, Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 1.19.18, Śrīmad-bhāgavatam 4.19.42, Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 4.21.45, Śrīmad-bhāgavatam 4.25.40, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 5.18.32, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 7.1.8, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 7.15.80, Śrī caitanya-caritāmṛta Ādi 13.96, Śrī caitanya-caritāmṛta Antya 2.10, Śrī caitanya-caritāmṛta Antya 16.76
Nejvyšší Osobnost Božství (Śrī Kṛṣṇa) — Śrīmad-bhāgavatam 1.6.32
polobozi z jiných planet — Śrīmad-bhāgavatam 1.9.45
Pán — Śrīmad-bhāgavatam 1.17.23
Nejvyšší Pán — Śrīmad-bhāgavatam 1.19.3, Śrīmad-bhāgavatam 7.6.28, Śrīmad-bhāgavatam 7.14.25, Śrī caitanya-caritāmṛta Madhya 2.67
všech polobohů — Śrīmad-bhāgavatam 2.5.1, Śrīmad-bhāgavatam 5.22.10
polobůh — Śrīmad-bhāgavatam 2.5.1, Śrīmad-bhāgavatam 8.3.22-24, Śrī caitanya-caritāmṛta Ādi 14.86
oslovující “můj pane” — Śrīmad-bhāgavatam 3.2.22
Kṛṣṇou — Śrīmad-bhāgavatam 3.3.25
ó můj Pane. — Śrīmad-bhāgavatam 3.4.17
životní energie — Śrīmad-bhāgavatam 3.6.7
polobohů — Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 5.6.16, Śrīmad-bhāgavatam 5.20.46, Śrī caitanya-caritāmṛta Madhya 22.140, Śrī caitanya-caritāmṛta Madhya 22.141
ó můj Pane — Śrīmad-bhāgavatam 3.9.10, Śrīmad-bhāgavatam 7.9.44, Śrīmad-bhāgavatam 9.11.29
polobozi neboli vládnoucí božstva — Śrīmad-bhāgavatam 3.10.17
nebeské planety — Śrīmad-bhāgavatam 3.11.16
ó vládče polobohů — Śrīmad-bhāgavatam 3.13.15
ó pane — Śrīmad-bhāgavatam 3.15.10, Śrīmad-bhāgavatam 3.21.50, Śrīmad-bhāgavatam 8.7.29, Śrīmad-bhāgavatam 8.7.30
proti vám — Śrīmad-bhāgavatam 3.16.3
Pánem — Śrīmad-bhāgavatam 3.31.40
polobohům — Śrīmad-bhāgavatam 3.32.3, Śrīmad-bhāgavatam 7.14.25, Śrīmad-bhāgavatam 7.15.6
drahý Pane — Śrīmad-bhāgavatam 4.7.43
polobohy — Śrīmad-bhāgavatam 4.9.13, Śrīmad-bhāgavatam 6.3.27, Śrīmad-bhāgavatam 6.4.19
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 4.13.3
Osobnost Božství — Śrīmad-bhāgavatam 4.16.2
příchozí z nebeských planet — Śrīmad-bhāgavatam 4.21.26
prozřetelnosti — Śrīmad-bhāgavatam 4.27.27
mezi polobohy — Śrīmad-bhāgavatam 6.9.26-27
jako polobozi — Śrīmad-bhāgavatam 7.9.38
z polobohů — Śrīmad-bhāgavatam 8.7.16
na úrovni polobohů — Śrīmad-bhāgavatam 8.15.36