Skip to main content

Synonyma

brahmaṇya-devaḥ
vládce bráhmanské kultury — Śrīmad-bhāgavatam 4.21.38
deva-devaḥ
Nejvyšší Pán pánů — Śrīmad-bhāgavatam 1.9.24
nejlepší z polobohů — Śrīmad-bhāgavatam 8.18.28
kṣiti-deva-devaḥ
brāhmaṇy a polobohy — Śrīmad-bhāgavatam 3.1.12
yadu-deva-devaḥ
uctívaný králi yaduovské dynastie — Śrīmad-bhāgavatam 3.1.12
dvija-deva-devaḥ
uctívající brāhmaṇy, Pán brāhmaṇů.Śrīmad-bhāgavatam 5.5.21-22
ādi-devaḥ
prvotní Pán — Śrīmad-bhāgavatam 2.7.13
první inkarnace Pána — Śrīmad-bhāgavatam 2.7.41
první polobůh — Śrīmad-bhāgavatam 2.9.5, Śrīmad-bhāgavatam 5.1.7
první polobůh. — Śrīmad-bhāgavatam 3.8.17
původní Pán či ten, kdo se neliší od původní Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.25.6
devaḥ
Nejvyšší Pán — Śrīmad-bhāgavatam 1.3.6, Śrīmad-bhāgavatam 1.12.23, Śrīmad-bhāgavatam 4.28.65, Śrīmad-bhāgavatam 7.2.54
polobůh — Śrīmad-bhāgavatam 1.17.7, Śrīmad-bhāgavatam 2.10.13, Śrīmad-bhāgavatam 3.8.21, Śrīmad-bhāgavatam 3.8.32, Śrīmad-bhāgavatam 3.14.25, Śrīmad-bhāgavatam 4.1.37, Śrīmad-bhāgavatam 4.22.60, Śrīmad-bhāgavatam 4.29.29, Śrīmad-bhāgavatam 6.3.11, Śrīmad-bhāgavatam 7.7.50, Śrīmad-bhāgavatam 9.4.8, Śrīmad-bhāgavatam 9.22.16-17
Pán — Śrīmad-bhāgavatam 3.1.12, Śrīmad-bhāgavatam 3.5.14, Śrīmad-bhāgavatam 3.7.20, Śrīmad-bhāgavatam 3.22.4, Śrīmad-bhāgavatam 4.10.30, Śrīmad-bhāgavatam 4.13.43, Śrīmad-bhāgavatam 6.6.38-39, Śrīmad-bhāgavatam 6.8.21, Śrīmad-bhāgavatam 8.1.21, Śrīmad-bhāgavatam 8.16.23, Śrīmad-bhāgavatam 10.1.24, Śrī caitanya-caritāmṛta Madhya 19.119, Śrī caitanya-caritāmṛta Madhya 24.350
Pán. — Śrīmad-bhāgavatam 3.1.12
ve Své inkarnaci — Śrīmad-bhāgavatam 3.4.22
bůh — Śrīmad-bhāgavatam 3.12.36, Śrīmad-bhāgavatam 8.10.30-31
uctívaný pán — Śrīmad-bhāgavatam 3.14.36
Pán Brahmā — Śrīmad-bhāgavatam 3.20.21, Śrīmad-bhāgavatam 3.20.23, Śrīmad-bhāgavatam 6.7.20, Śrīmad-bhāgavatam 9.15.39
bůh deště — Śrīmad-bhāgavatam 3.29.40
Osobnost Božství — Śrīmad-bhāgavatam 3.31.16
Mahārāja Pṛthu — Śrīmad-bhāgavatam 4.16.8
polobůh Indra — Śrīmad-bhāgavatam 4.17.4, Śrīmad-bhāgavatam 8.11.27
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 4.29.48, Śrī caitanya-caritāmṛta Ādi 3.58, Śrī caitanya-caritāmṛta Ādi 3.63, Śrī caitanya-caritāmṛta Ādi 4.52, Śrī caitanya-caritāmṛta Ādi 4.275
polobozi — Śrīmad-bhāgavatam 6.1.42, Śrīmad-bhāgavatam 7.10.64
polobůh Yamarāja (dīvyatīti devaḥ – ten, kdo neustále září, se nazývá deva) — Śrīmad-bhāgavatam 6.1.48
Pán Yamarāja — Śrīmad-bhāgavatam 6.3.1
ten Pán Brahmā — Śrīmad-bhāgavatam 6.4.49-50
Pán Indra — Śrīmad-bhāgavatam 6.12.25
prozřetelnost — Śrīmad-bhāgavatam 7.2.53
hlavní polobůh — Śrīmad-bhāgavatam 7.3.22
Pán Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.9.5
Mahādeva — Śrīmad-bhāgavatam 8.7.36
král Indra — Śrīmad-bhāgavatam 8.11.11
Pán Śambhu — Śrīmad-bhāgavatam 8.12.22
polobůh Varuṇa — Śrīmad-bhāgavatam 9.7.15
Pán, Bůh — Śrīmad-bhāgavatam 9.14.48
nara-devaḥ
člověk-bůh — Śrīmad-bhāgavatam 1.17.5
mahā-devaḥ
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 3.26.53
hlavní ze všech polobohů — Śrīmad-bhāgavatam 6.4.49-50