Skip to main content

Synonyma

darśana-amṛtaiḥ
nektarem ukázání — Śrī caitanya-caritāmṛta Madhya 10.1
ṣaṭ-bhuja-darśana
možnost vidět Pána Śrī Caitanyu Mahāprabhua se šesti rukama. — Śrī caitanya-caritāmṛta Ādi 17.12
chaya darśana haite
z těchto šesti filosofických podstat — Śrī caitanya-caritāmṛta Madhya 25.56
darśana
spatření — Śrī caitanya-caritāmṛta Ādi 2.25, Śrī caitanya-caritāmṛta Madhya 17.51
zhlédnutím — Śrī caitanya-caritāmṛta Ādi 4.183
výjevy. — Śrī caitanya-caritāmṛta Ādi 14.21
setkání. — Śrī caitanya-caritāmṛta Ādi 14.63
pohled. — Śrī caitanya-caritāmṛta Ādi 17.231, Śrī caitanya-caritāmṛta Madhya 3.112, Śrī caitanya-caritāmṛta Madhya 6.90
setkání — Śrī caitanya-caritāmṛta Madhya 2.59, Śrī caitanya-caritāmṛta Madhya 13.124
pohled — Śrī caitanya-caritāmṛta Madhya 6.63, Śrī caitanya-caritāmṛta Madhya 6.202, Śrī caitanya-caritāmṛta Madhya 8.36, Śrī caitanya-caritāmṛta Madhya 9.192, Śrī caitanya-caritāmṛta Madhya 14.166, Śrī caitanya-caritāmṛta Madhya 21.132, Śrī caitanya-caritāmṛta Antya 14.23
možnost Ho vidět. — Śrī caitanya-caritāmṛta Madhya 9.63
rozhovor. — Śrī caitanya-caritāmṛta Madhya 10.6
osobní návštěvou — Śrī caitanya-caritāmṛta Madhya 16.175
návštěvu — Śrī caitanya-caritāmṛta Antya 4.7
možnost setkání — Śrī caitanya-caritāmṛta Antya 5.12
spatřením — Śrī caitanya-caritāmṛta Antya 7.10
navštěvování chrámu — Śrī caitanya-caritāmṛta Antya 15.6
darśana kare
navštívit — Śrī caitanya-caritāmṛta Madhya 1.268
dívají se — Śrī caitanya-caritāmṛta Antya 14.23
prabhura darśana
pohled na Pána Caitanyu Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 3.161
pohled na Pána Śrī Caitanyu Mahāprabhua — Śrī caitanya-caritāmṛta Antya 4.7
darśana diyā
ukazující se — Śrī caitanya-caritāmṛta Madhya 4.40
īśvara darśana
zhlédnutí Pána Jagannātha. — Śrī caitanya-caritāmṛta Madhya 6.28
darśana karite
zhlédnout Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 6.33
darśana karilā
viděl — Śrī caitanya-caritāmṛta Madhya 6.216, Śrī caitanya-caritāmṛta Antya 1.72
darśana kari'
během návštěvy u Pána — Śrī caitanya-caritāmṛta Madhya 7.56
když zhlédl Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 10.31
darśana-satṛṣṇa
dychtivý Ho vidět. — Śrī caitanya-caritāmṛta Madhya 7.98
darśana-kṛpāya
milostí toho, že ho uviděli — Śrī caitanya-caritāmṛta Madhya 7.102
darśana-mātre
pouhým pohledem na Tebe — Śrī caitanya-caritāmṛta Madhya 8.51-52
jakmile někdo uvidí — Śrī caitanya-caritāmṛta Antya 18.51
darśana-prabhāve
vlivem návštěvy — Śrī caitanya-caritāmṛta Madhya 9.10
tomāra darśana-prabhāve
vlivem Tvé návštěvy — Śrī caitanya-caritāmṛta Madhya 9.25
śrī-raṅga darśana
navštěvoval chrám Śrī Raṅgy — Śrī caitanya-caritāmṛta Madhya 9.87
viṭhṭhala darśana
návštěvu chrámu Viṭhṭhala. — Śrī caitanya-caritāmṛta Madhya 9.303
tāṅra darśana
setkání s Ním — Śrī caitanya-caritāmṛta Madhya 10.7
svacchanda darśana
příhodnou návštěvu — Śrī caitanya-caritāmṛta Madhya 11.120-121
darśana kariyā
spatřením — Śrī caitanya-caritāmṛta Madhya 12.205
darśana-lobhete
s velkou touhou vidět — Śrī caitanya-caritāmṛta Madhya 12.210
śrī-mukha darśana
pohled na lotosovou tvář. — Śrī caitanya-caritāmṛta Madhya 12.210