Skip to main content

Synonyma

dakṣiṇa-adhaḥ
nižší pravé — Śrī caitanya-caritāmṛta Madhya 20.222
dakṣiṇa-bhramaṇa
cestování jižní Indií. — Śrī caitanya-caritāmṛta Madhya 7.112
dakṣiṇa-tīrtha-bhramaṇa
poutní cestu po jižní Indii — Śrī caitanya-caritāmṛta Madhya 25.250
dakṣiṇa
v jižní Indii — Śrīmad-bhāgavatam 5.6.7, Śrī caitanya-caritāmṛta Ādi 13.12
jižní Indií — Śrī caitanya-caritāmṛta Ādi 10.145
do jižní Indie — Śrī caitanya-caritāmṛta Madhya 1.102, Śrī caitanya-caritāmṛta Madhya 7.6
po jižní Indii — Śrī caitanya-caritāmṛta Madhya 7.53
jižní Indii — Śrī caitanya-caritāmṛta Madhya 9.45
na jih — Śrī caitanya-caritāmṛta Madhya 9.163, Śrī caitanya-caritāmṛta Madhya 20.10-11
na jih Indie — Śrī caitanya-caritāmṛta Madhya 10.9
jižní Indie — Śrī caitanya-caritāmṛta Madhya 12.39, Śrī caitanya-caritāmṛta Madhya 17.153
jih — Śrī caitanya-caritāmṛta Madhya 25.171
dakṣiṇa-pārśve
po pravém boku — Śrī caitanya-caritāmṛta Madhya 10.38
dakṣiṇa deśa
jižní Indie — Śrī caitanya-caritāmṛta Ādi 7.166
dakṣiṇa gamana
cestování jižní Indií — Śrī caitanya-caritāmṛta Madhya 1.111
dakṣiṇa-gamane
ohledně cesty do jižní Indie — Śrī caitanya-caritāmṛta Madhya 7.3
dakṣiṇa-deśa
jižní Indii — Śrī caitanya-caritāmṛta Madhya 7.13
lidé z jižní Indie. — Śrī caitanya-caritāmṛta Madhya 7.104
dakṣiṇa-deśe
do jižní Indie — Śrī caitanya-caritāmṛta Madhya 7.57
jižní Indii. — Śrī caitanya-caritāmṛta Madhya 7.109
jižní Indie — Śrī caitanya-caritāmṛta Madhya 17.52
dakṣiṇa-gamana
pouť jižní Indií — Śrī caitanya-caritāmṛta Madhya 9.3
o pouti jižní Indií — Śrī caitanya-caritāmṛta Madhya 10.72
dakṣiṇa-vāme
nalevo a napravo — Śrī caitanya-caritāmṛta Madhya 9.5
dakṣiṇa deśera
jižní Indie — Śrī caitanya-caritāmṛta Madhya 9.9
dakṣiṇa-mathurā
do jižní Mathury — Śrī caitanya-caritāmṛta Madhya 9.178, Śrī caitanya-caritāmṛta Madhya 9.210
dakṣiṇa haite
z jižní Indie — Śrī caitanya-caritāmṛta Madhya 10.25, Śrī caitanya-caritāmṛta Madhya 10.99, Śrī caitanya-caritāmṛta Madhya 12.4
z pouti po jižní Indii — Śrī caitanya-caritāmṛta Madhya 10.76
z jihu — Śrī caitanya-caritāmṛta Madhya 10.91
dakṣiṇa giyāchila
šel do jižní Indie — Śrī caitanya-caritāmṛta Madhya 10.63
dakṣiṇa ha-ite
z jižní Indie. — Śrī caitanya-caritāmṛta Madhya 11.141
dakṣiṇa yāñā
po cestách jižní Indií — Śrī caitanya-caritāmṛta Madhya 16.84
dakṣiṇa yāite
při cestě po jižní části Indie — Śrī caitanya-caritāmṛta Madhya 18.221
dakṣiṇa-padam
pravá noha — Śrī caitanya-caritāmṛta Antya 1.166
dakṣiṇa-mukha
směrem na jih — Śrī caitanya-caritāmṛta Antya 6.184
dakṣiṇa-svabhāva
pokorné povahy. — Śrī caitanya-caritāmṛta Antya 7.144
dakṣiṇa-dike
na jižní straně — Śrī caitanya-caritāmṛta Antya 16.50