Skip to main content

Synonyma

dakṣiṇa-agnau
na jižní straně obřadního ohně — Śrīmad-bhāgavatam 4.4.32
do obětního ohně na jižní straně — Śrīmad-bhāgavatam 4.5.26
v obětním ohni zvaném dakṣiṇāgniŚrīmad-bhāgavatam 6.17.38
dakṣiṇa-ayana
přecházení na jižní stranu rovníku — Śrīmad-bhāgavatam 5.21.3
dakṣiṇa-ayanam
Slunce putuje k jihu — Śrīmad-bhāgavatam 5.21.6
dakṣiṇa-aṅghri-saroruham
pravá lotosová noha — Śrīmad-bhāgavatam 3.4.8
dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya
jejíž tělo se podobá pravotočivé spirále — Śrīmad-bhāgavatam 5.23.5
dakṣiṇa
na jižním — Śrīmad-bhāgavatam 1.19.17
jižní — Śrīmad-bhāgavatam 4.25.50
v jižní Indii — Śrīmad-bhāgavatam 5.6.7, Śrī caitanya-caritāmṛta Ādi 13.12
dakṣiṇa-pārśve
napravo — Śrīmad-bhāgavatam 5.23.5
dakṣiṇa-āyanāni
čtrnáct souhvězdí, od Puṣyi po Uttarāṣāḍhu, označujících severní dráhu — Śrīmad-bhāgavatam 5.23.5
které označují jižní dráhu — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-vāmayoḥ
na pravém a levém — Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6
na pravé a levé — Śrīmad-bhāgavatam 5.23.6
pravé a levé — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa- vāmayoḥ
na pravé a levé — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pārśva-vaṅkriṣu
na pravé straně — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pūrvasyām
jihovýchodní — Śrīmad-bhāgavatam 9.19.22
dakṣiṇa-haste
na dlani pravé ruky — Śrīmad-bhāgavatam 9.20.24-26