Skip to main content

Synonyma

daṇḍa-hataḥ
udeřený holí — Śrīmad-bhāgavatam 4.8.14
daṇḍa-vrata-dhare
ten, který nosí žezlo jako symbol trestu — Śrīmad-bhāgavatam 4.13.22
daṇḍa-pāṇiḥ
trestající ruka — Śrīmad-bhāgavatam 4.16.18
daṇḍa-dhṛk
vládce, který třímá žezlo — Śrīmad-bhāgavatam 4.21.12
daṇḍa-dharaḥ
ten, kdo třímá žezlo — Śrīmad-bhāgavatam 4.21.22
nejvyšší autorita na vynášení trestu — Śrīmad-bhāgavatam 6.3.7
ten, kdo třímá žezlo trestu — Śrīmad-bhāgavatam 6.17.11
mocná osobnost, která dokáže potrestat druhé — Śrīmad-bhāgavatam 9.15.10
daṇḍa-pāṇiḥ iva
jako Yamarāja — Śrīmad-bhāgavatam 5.10.7
daṇḍa-tāḍana
bitý pruty — Śrīmad-bhāgavatam 5.26.8
daṇḍa-pāṇeḥ
Yamarāje, který je zplnomocněný trestat — Śrīmad-bhāgavatam 6.1.68
daṇḍa-dhāriṇaḥ
kteří trestají hříšné lidi — Śrīmad-bhāgavatam 6.3.5
daṇḍa-dhara
ó nejvyšší vykonavateli trestu — Śrīmad-bhāgavatam 6.9.40
daṇḍa-pāruṣyayoḥ
když přijde trest a kárání — Śrīmad-bhāgavatam 7.1.24
ugra-daṇḍa
strašlivým trestem — Śrīmad-bhāgavatam 7.4.21
daṇḍa-ādeḥ
jako je tyč (tridaṇḍa) — Śrīmad-bhāgavatam 7.13.2
vākya-daṇḍa
vynadání. — Śrī caitanya-caritāmṛta Ādi 10.31
pokárání jako varování. — Śrī caitanya-caritāmṛta Madhya 1.259
slovní kárání — Śrī caitanya-caritāmṛta Antya 3.46
drzost v podobě ústní kritiky. — Śrī caitanya-caritāmṛta Antya 20.106
daṇḍa-kathā
vyprávění o tomto pokárání — Śrī caitanya-caritāmṛta Ādi 10.32
daṇḍa pāñā
dostal trest — Śrī caitanya-caritāmṛta Ādi 12.41
ye daṇḍa
takový trest — Śrī caitanya-caritāmṛta Ādi 12.41
jaký trest — Śrī caitanya-caritāmṛta Ādi 12.42
se daṇḍa
stejný trest — Śrī caitanya-caritāmṛta Ādi 12.42
daṇḍa-upare
na tu tyč — Śrī caitanya-caritāmṛta Madhya 5.149
daṇḍa-dhana
jedna tyč — Śrī caitanya-caritāmṛta Madhya 5.153
daṇḍa haya
je potrestání — Śrī caitanya-caritāmṛta Madhya 6.264-265
śikṣā-daṇḍa
hůl pro Mé poučení — Śrī caitanya-caritāmṛta Madhya 7.25
daṇḍa-paraṇāma
poklony celým tělem na zemi — Śrī caitanya-caritāmṛta Madhya 9.287
klanění se — Śrī caitanya-caritāmṛta Madhya 15.5
poklony a daṇḍavatyŚrī caitanya-caritāmṛta Antya 4.147
daṇḍa-vat hailā
padl celým tělem na zem, aby se poklonil — Śrī caitanya-caritāmṛta Madhya 10.118
daṇḍa kari'
poté, co byl potrestán — Śrī caitanya-caritāmṛta Madhya 14.133
trestající — Śrī caitanya-caritāmṛta Antya 7.140
dhana-daṇḍa laya
vybírají pokutu — Śrī caitanya-caritāmṛta Madhya 14.210
daṇḍa-kamaṇḍalū
tyč a nádobu na vodu. — Śrī caitanya-caritāmṛta Madhya 20.332
ṣaṣṭi-daṇḍa
šedesát daṇḍ (časová míra) — Śrī caitanya-caritāmṛta Madhya 20.388
eka daṇḍa
jedna daṇḍaŚrī caitanya-caritāmṛta Madhya 20.389
daṇḍa kare
trestá — Śrī caitanya-caritāmṛta Madhya 22.13