Skip to main content

Synonyma

nyasta-daṇḍa-arpita-aṅghraye
jehož lotosové nohy uctívají mudrci, na něž se nevztahuje žádný trest. — Śrīmad-bhāgavatam 9.11.7
daṇḍa-bhaṅgaḥ
zmaření vykonání příkazu — Śrīmad-bhāgavatam 6.3.2
bhuja-daṇḍa-yugmam
mé dvě paže — Śrīmad-bhāgavatam 1.15.13
brahma-daṇḍa
trest brāhmaṇyŚrīmad-bhāgavatam 3.14.43
kletbou brāhmaṇůŚrīmad-bhāgavatam 4.21.46
brahma- daṇḍa-hatāḥ
ti, kdo byli ztraceni kvůli urážce duchovního já (brahma) — Śrīmad-bhāgavatam 9.9.12
bāhu-daṇḍa-guptāyām
pod ochranou Jeho paží — Śrīmad-bhāgavatam 1.14.35-36
bāhu-daṇḍa
paže — Śrīmad-bhāgavatam 1.14.38
nyasta-daṇḍa
ten, který přijal tyč řádu odříkání — Śrīmad-bhāgavatam 1.13.30
daṇḍa-hastam
s kyjem v ruce — Śrīmad-bhāgavatam 1.17.1
daṇḍa-pāṇim
Yamarāja, osobnost smrti — Śrīmad-bhāgavatam 1.17.35
daṇḍa-nīteḥ
zákona a řádu — Śrīmad-bhāgavatam 3.7.32
daṇḍa
zákon a řád — Śrīmad-bhāgavatam 3.12.44
tyč — Śrīmad-bhāgavatam 4.6.36, Śrīmad-bhāgavatam 7.12.4, Śrīmad-bhāgavatam 7.12.21, Śrī caitanya-caritāmṛta Madhya 5.142-143, Śrī caitanya-caritāmṛta Madhya 5.150, Śrī caitanya-caritāmṛta Madhya 5.157
vládnutí — Śrīmad-bhāgavatam 4.22.45
potrestání — Śrīmad-bhāgavatam 4.24.6
doḥ-daṇḍa
Jeho čtyř silných paží — Śrīmad-bhāgavatam 3.15.41
daṇḍa-vat
jako tyč — Śrīmad-bhāgavatam 4.1.24, Śrīmad-bhāgavatam 6.4.40, Śrīmad-bhāgavatam 6.9.29-30, Śrīmad-bhāgavatam 6.19.10, Śrī caitanya-caritāmṛta Madhya 3.140, Śrī caitanya-caritāmṛta Madhya 8.19
padla jako tyč — Śrīmad-bhāgavatam 8.17.5
khara-daṇḍa
lotosy — Śrīmad-bhāgavatam 4.6.29
daṇḍa-hataḥ
udeřený holí — Śrīmad-bhāgavatam 4.8.14
daṇḍa-vrata-dhare
ten, který nosí žezlo jako symbol trestu — Śrīmad-bhāgavatam 4.13.22
daṇḍa-pāṇiḥ
trestající ruka — Śrīmad-bhāgavatam 4.16.18
daṇḍa-dhṛk
vládce, který třímá žezlo — Śrīmad-bhāgavatam 4.21.12
daṇḍa-dharaḥ
ten, kdo třímá žezlo — Śrīmad-bhāgavatam 4.21.22
nejvyšší autorita na vynášení trestu — Śrīmad-bhāgavatam 6.3.7
ten, kdo třímá žezlo trestu — Śrīmad-bhāgavatam 6.17.11
mocná osobnost, která dokáže potrestat druhé — Śrīmad-bhāgavatam 9.15.10
daṇḍa-pāṇiḥ iva
jako Yamarāja — Śrīmad-bhāgavatam 5.10.7
daṇḍa-tāḍana
bitý pruty — Śrīmad-bhāgavatam 5.26.8
daṇḍa-pāṇeḥ
Yamarāje, který je zplnomocněný trestat — Śrīmad-bhāgavatam 6.1.68
daṇḍa-dhāriṇaḥ
kteří trestají hříšné lidi — Śrīmad-bhāgavatam 6.3.5
daṇḍa-dhara
ó nejvyšší vykonavateli trestu — Śrīmad-bhāgavatam 6.9.40
daṇḍa-pāruṣyayoḥ
když přijde trest a kárání — Śrīmad-bhāgavatam 7.1.24
ugra-daṇḍa
strašlivým trestem — Śrīmad-bhāgavatam 7.4.21
daṇḍa-ādeḥ
jako je tyč (tridaṇḍa) — Śrīmad-bhāgavatam 7.13.2