Skip to main content

Synonyma

daśa-guṇa-uttaraiḥ
každou desetkrát tolik co předchozí — Śrīmad-bhāgavatam 6.16.37
daśa-vāram
desetkrát — Śrīmad-bhāgavatam 6.19.10
kumbhakarṇa-daśa-grīvau
známí jako Kumbhakarṇa a desetihlavý Rāvaṇa (ve svém dalším životě) — Śrīmad-bhāgavatam 7.10.36
daśa-śataiḥ
desetkrát sto (tisíc) — Śrīmad-bhāgavatam 8.11.16
daśa-śatāni
desetkrát sto (tisíci) — Śrīmad-bhāgavatam 8.11.21
daśa-putrāḥ
deset synů — Śrīmad-bhāgavatam 8.13.2-3
daśa-kandhareṇa
Rāvaṇou, který měl deset hlav — Śrīmad-bhāgavatam 9.10.10
daśa-mukhaiḥ
deseti ústy — Śrīmad-bhāgavatam 9.10.23
daśa-śatam
tisíc (desetkrát sto) — Śrīmad-bhāgavatam 9.15.17-19
daśa-ānanaḥ
desetihlavý Rāvaṇa. — Śrīmad-bhāgavatam 9.15.21
sapta-daśa
sedmnáct — Śrīmad-bhāgavatam 9.15.30
daśa-sahasra
deset tisíc — Śrī caitanya-caritāmṛta Ādi 10.19
daśa-dike
na deseti světových stranách — Śrī caitanya-caritāmṛta Madhya 1.272
do všech deseti stran — Śrī caitanya-caritāmṛta Madhya 25.271
daśa-viśa
deset až dvacet — Śrī caitanya-caritāmṛta Madhya 3.86
daśa-dina
deset dní bez přestávky — Śrī caitanya-caritāmṛta Madhya 3.136
po deset dní — Śrī caitanya-caritāmṛta Madhya 15.191
deset dní — Śrī caitanya-caritāmṛta Madhya 16.212, Śrī caitanya-caritāmṛta Madhya 18.222, Śrī caitanya-caritāmṛta Madhya 19.135
daśa-vipra
deset brāhmaṇůŚrī caitanya-caritāmṛta Madhya 4.69
dina daśa rahi'
zůstávající alespoň deset dní — Śrī caitanya-caritāmṛta Madhya 8.236
daśa dinera
o deseti dnech — Śrī caitanya-caritāmṛta Madhya 8.240
daśa-rātri
deset nocí — Śrī caitanya-caritāmṛta Madhya 8.292
daśa-grīvaḥ
desetihlavý Rāvaṇa — Śrī caitanya-caritāmṛta Madhya 9.211-212
pañca-daśa dina
patnáct dní — Śrī caitanya-caritāmṛta Madhya 13.23
ei daśa jana
těchto deset osob — Śrī caitanya-caritāmṛta Madhya 13.75
daśa donā dila
bylo dáno deset talířů — Śrī caitanya-caritāmṛta Madhya 14.37
daśa-vāṇa
desetkrát očištěné — Śrī caitanya-caritāmṛta Madhya 14.165
daśa-mūrti hañā
expandující se do deseti podob — Śrī caitanya-caritāmṛta Madhya 14.251
daśa-krośa
třicet dva kilometrů daleko — Śrī caitanya-caritāmṛta Madhya 15.72
dina pañca-daśa
patnáct dní — Śrī caitanya-caritāmṛta Madhya 15.190
daśa-jana
deset osob. — Śrī caitanya-caritāmṛta Madhya 15.193
daśa-prakāra śāka
deset druhů špenátu — Śrī caitanya-caritāmṛta Madhya 15.210
daśa-hājāre
deset tisíc — Śrī caitanya-caritāmṛta Madhya 19.9
daśa-sahasra mudrā
deset tisíc mincí — Śrī caitanya-caritāmṛta Madhya 19.34
daśa-dik
deset směrů — Śrī caitanya-caritāmṛta Madhya 21.139
daśa śloka
deset veršů — Śrī caitanya-caritāmṛta Madhya 23.60
daśa-vidhā-ākāra
deset druhů — Śrī caitanya-caritāmṛta Madhya 24.30
dina daśa
asi deset dní — Śrī caitanya-caritāmṛta Madhya 25.221
daśa paṇa
deset paṇaŚrī caitanya-caritāmṛta Antya 1.19
daśa-manuṣya
deset lidí — Śrī caitanya-caritāmṛta Antya 1.22