Skip to main content

Synonyma

ati dīna hañā
jsoucí velmi pokorní. — Śrī caitanya-caritāmṛta Madhya 19.66
ayi dīna
ó Můj Pane, Pane ubohých — Śrī caitanya-caritāmṛta Madhya 4.201, Śrī caitanya-caritāmṛta Madhya 4.201
dīna-bandhu
příteli pokleslých. — Śrī caitanya-caritāmṛta Madhya 1.6
dīna-cetasām
kteří jsou prostomyslní, neboť se starají jen o zaopatření rodiny a nic víc — Śrīmad-bhāgavatam 10.8.4
nízce uvažujících — Śrī caitanya-caritāmṛta Madhya 8.40
dīna-dayālu
milostivý k pokleslým duším — Śrī caitanya-caritāmṛta Antya 4.182
dīna-dhiyaḥ
jež byly méně inteligentní — Śrīmad-bhāgavatam 8.2.28
dīna-vatsalāḥ
ti, kteří jsou velmi laskaví k ubohým a pokorným. — Śrīmad-bhāgavatam 1.5.30
kteří jsou vlídní k chudákům. — Śrīmad-bhāgavatam 3.7.36
vlídný k ubohým. — Śrīmad-bhāgavatam 4.17.20
a jste velice laskaví k bídným ubožákům — Śrīmad-bhāgavatam 10.4.23
dīna-vatsalaḥ
laskavý k ubohým — Śrīmad-bhāgavatam 1.17.30, Śrīmad-bhāgavatam 7.4.31-32
velice laskavý k ubohým a bezmocným. — Śrīmad-bhāgavatam 4.16.16
příznivě nakloněný ubohým — Śrīmad-bhāgavatam 4.20.28
velice soucitný k nebohým a nevinným. — Śrīmad-bhāgavatam 10.1.45
dīna-nāthaḥ
útočiště pokleslých duší — Śrīmad-bhāgavatam 3.31.18
jediné útočiště utlačovaných. — Śrīmad-bhāgavatam 8.17.8
dīna
k chudým — Śrīmad-bhāgavatam 4.12.12
k ubohým — Śrīmad-bhāgavatam 8.16.21, Śrī caitanya-caritāmṛta Madhya 4.197, Śrī caitanya-caritāmṛta Antya 8.34
velmi chudé — Śrīmad-bhāgavatam 8.16.56
velice pokorný. — Śrī caitanya-caritāmṛta Madhya 9.254
velmi pokorný — Śrī caitanya-caritāmṛta Madhya 25.281
velmi pokleslý — Śrī caitanya-caritāmṛta Antya 5.5
velmi chabého poznání — Śrī caitanya-caritāmṛta Antya 5.62
ubohá — Śrī caitanya-caritāmṛta Antya 17.65
dīna-nāthasya
ochránce ubohých — Śrīmad-bhāgavatam 4.12.51
dīna-vat
jako chudák — Śrīmad-bhāgavatam 4.25.57-61
jako chudák. — Śrīmad-bhāgavatam 4.26.15
dīna-paripālanam
poskytnout ochranu trpícímu lidstvu. — Śrīmad-bhāgavatam 8.7.38
dīna-vadanām
mající sklíčený obličej — Śrīmad-bhāgavatam 8.16.3
dīna- vatsala
ó ochránce ubohých — Śrīmad-bhāgavatam 8.24.14
dīna-taram
žalostná — Śrīmad-bhāgavatam 8.24.16
dīna-dīna-vat
úpěnlivě, jako nebohá žena — Śrīmad-bhāgavatam 10.4.7
dīna-hīna
ubohé pokleslé duše — Śrī caitanya-caritāmṛta Madhya 1.30
největší ubožák — Śrī caitanya-caritāmṛta Antya 16.151
dīna-hīna jane
všem chudákům — Śrī caitanya-caritāmṛta Madhya 14.44
dīna-hīne
k ubohým a pokleslým — Śrī caitanya-caritāmṛta Madhya 17.75
dīna hañā
s největší pokorou — Śrī caitanya-caritāmṛta Madhya 19.52
vāma-dīna
vzdorovitě ubohá — Śrī caitanya-caritāmṛta Antya 17.59