Skip to main content

Synonyma

cit-śakti-vilāsa
zábavy věčné duchovní energie — Śrī caitanya-caritāmṛta Madhya 20.257
činnosti duchovních energií — Śrī caitanya-caritāmṛta Madhya 25.34
cit-śakti-āśraya
útočiště duchovní energie — Śrī caitanya-caritāmṛta Ādi 5.42
sakala cit-maya
všechno duchovní — Śrī caitanya-caritāmṛta Ādi 5.44
cit-ākāra
duchovní podoba — Śrī caitanya-caritāmṛta Ādi 7.112
cit-vibhūti
duchovní majestát — Śrī caitanya-caritāmṛta Ādi 7.112
cit-ānanda
duchovní blaženost — Śrī caitanya-caritāmṛta Ādi 7.113
transcendentální blaženost — Śrī caitanya-caritāmṛta Madhya 14.225
duchovní a plné blaženosti. — Śrī caitanya-caritāmṛta Madhya 17.135
vše tvořené blaženou duchovní energií — Śrī caitanya-caritāmṛta Antya 5.122
sat-cit-ānanda-maya
oplývající věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.158
věčná blaženost a poznání — Śrī caitanya-caritāmṛta Madhya 8.154
sat-cit-ānanda-ākāra
oplývající v plné míře věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.166
sat-cit-ānanda-tanu
Kṛṣṇovo tělo je transcendentální, plné poznání, blaženosti a věčnosti — Śrī caitanya-caritāmṛta Madhya 8.136
cit-maya-rasa
úroveň duchovních nálad — Śrī caitanya-caritāmṛta Madhya 8.159
cit-vibhūtīḥ
duchovní energie — Śrī caitanya-caritāmṛta Madhya 8.206
cit-ātmani
v duchovní existenci — Śrī caitanya-caritāmṛta Madhya 9.29
cit-ānanda-mūrti
duchovní blažená podoba — Śrī caitanya-caritāmṛta Madhya 9.191
cit-ānandam
transcendentální blaženost — Śrī caitanya-caritāmṛta Madhya 14.227
cit-kāra
ryk — Śrī caitanya-caritāmṛta Madhya 17.33
cit-ānanda-rūpa
transcendentálně blažené. — Śrī caitanya-caritāmṛta Madhya 17.131
cit-kaṇa jīva
nepatrná zlomkovitá živá bytost — Śrī caitanya-caritāmṛta Madhya 18.112
sat-cit-ānandaḥ
neustále transcendentálně blažený — Śrī caitanya-caritāmṛta Madhya 18.114
sat-cit-ānanda-deha
transcendentální, blažené, duchovní tělo — Śrī caitanya-caritāmṛta Madhya 18.191
cit-kaṇaḥ
duchovní částečka. — Śrī caitanya-caritāmṛta Madhya 19.140
cit-ānanda-deha
tělo duchovní blaženosti — Śrī caitanya-caritāmṛta Madhya 20.153
cit-śakti-dvārāya
duchovní energií. — Śrī caitanya-caritāmṛta Madhya 20.256
ānanda-cit-maya
tvořené duchovní blažeností — Śrī caitanya-caritāmṛta Madhya 21.5
cit-śakte
v duchovní energii — Śrī caitanya-caritāmṛta Madhya 21.96
sat-cit-rūpa-guṇa
tyto vlastnosti jsou duchovní a věčné — Śrī caitanya-caritāmṛta Madhya 24.41
cit-ānanda kṛṣṇa-vigraha
transcendentální a zcela duchovní podoba Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 25.35