Skip to main content

Synonyma

ati-ciram
na dlouhou dobu — Śrīmad-bhāgavatam 1.8.23
ciram
za dlouhou dobu — Śrīmad-bhāgavatam 2.9.20, Śrīmad-bhāgavatam 6.9.11
po dlouhou dobu. — Śrīmad-bhāgavatam 3.13.16, Śrīmad-bhāgavatam 3.27.21, Śrīmad-bhāgavatam 6.16.32
po dlouhou dobu — Śrīmad-bhāgavatam 3.21.45-47, Śrīmad-bhāgavatam 3.23.39, Śrīmad-bhāgavatam 3.28.22, Śrīmad-bhāgavatam 3.28.31, Śrīmad-bhāgavatam 4.9.51, Śrīmad-bhāgavatam 8.2.31, Śrīmad-bhāgavatam 9.6.50, Śrīmad-bhāgavatam 10.13.43, Śrī caitanya-caritāmṛta Madhya 6.84, Śrī caitanya-caritāmṛta Madhya 11.104
po velice dlouhou dobu — Śrīmad-bhāgavatam 3.29.5
dlouho. — Śrīmad-bhāgavatam 4.5.23
ztrácejte čas. — Śrīmad-bhāgavatam 4.30.15, Śrīmad-bhāgavatam 7.2.4-5
dlouho — Śrīmad-bhāgavatam 6.14.57, Śrīmad-bhāgavatam 9.10.39-40, Śrī caitanya-caritāmṛta Madhya 24.128, Śrī caitanya-caritāmṛta Antya 1.175
dlouho z náklonnosti — Śrīmad-bhāgavatam 7.5.20
meškejte. — Śrīmad-bhāgavatam 10.1.21
na dlouho — Śrīmad-bhāgavatam 10.5.12
věčně — Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Madhya 20.306
navždy — Śrī caitanya-caritāmṛta Antya 1.146
každou chvíli — Śrī caitanya-caritāmṛta Antya 17.51
su-ciram
po dlouhou dobu — Śrīmad-bhāgavatam 5.10.6, Śrī caitanya-caritāmṛta Madhya 8.147
dlouho — Śrīmad-bhāgavatam 6.14.45, Śrī caitanya-caritāmṛta Madhya 9.114
ciram kālam
dlouhý čas — Śrīmad-bhāgavatam 6.1.67
mā ciram
neprodleně. — Śrīmad-bhāgavatam 6.9.51, Śrīmad-bhāgavatam 9.6.6
nečekej ani chvilku — Śrīmad-bhāgavatam 9.4.69
neprodleně — Śrīmad-bhāgavatam 10.11.29
cīram
bederní roušku — Śrīmad-bhāgavatam 7.13.39