Skip to main content

Synonyma

ei aparādha-cihna
to je velký přestupek. — Śrī caitanya-caritāmṛta Madhya 25.78
tāṅra caraṇa-cihna
otisk jeho nohy — Śrī caitanya-caritāmṛta Antya 16.31
cihna-dhṛk
ozdobený jako — Śrīmad-bhāgavatam 1.16.5
vidheya-cihna
přísudky. — Śrī caitanya-caritāmṛta Ādi 2.6
cihna
znak — Śrī caitanya-caritāmṛta Ādi 4.197
znaky — Śrī caitanya-caritāmṛta Ādi 14.6, Śrī caitanya-caritāmṛta Ādi 14.11, Śrī caitanya-caritāmṛta Ādi 16.55
příznaky. — Śrī caitanya-caritāmṛta Madhya 6.144, Śrī caitanya-caritāmṛta Madhya 9.276
příznak — Śrī caitanya-caritāmṛta Madhya 8.34
příznak. — Śrī caitanya-caritāmṛta Madhya 19.224, Śrī caitanya-caritāmṛta Antya 7.39, Śrī caitanya-caritāmṛta Antya 7.41
příznaky — Śrī caitanya-caritāmṛta Madhya 23.17, Śrī caitanya-caritāmṛta Madhya 23.38, Śrī caitanya-caritāmṛta Madhya 23.38
mahā-puruṣera cihna
všechny příznaky velké osobnosti — Śrī caitanya-caritāmṛta Ādi 13.121
laghu-pada-cihna
znaky na lotosových nohách, které byly tehdy velmi malé — Śrī caitanya-caritāmṛta Ādi 14.7
pada-cihna
otisky nohou — Śrī caitanya-caritāmṛta Ādi 14.8
cihna dekhi'
když viděl znaky — Śrī caitanya-caritāmṛta Ādi 14.13
cihna-yukta
se znaky — Śrī caitanya-caritāmṛta Ādi 14.16
nakha-cihna
otisky drápů — Śrī caitanya-caritāmṛta Ādi 17.186
prema-unmādera cihna
příznaky extatické lásky — Śrī caitanya-caritāmṛta Madhya 3.10
yati-dharma-cihna
znakem toho, kdo je ve stavu odříkání. — Śrī caitanya-caritāmṛta Madhya 15.189