Skip to main content

Synonyma

nitya-abhiniviṣṭa-cetāḥ
jehož mysl je stále pohroužená — Śrīmad-bhāgavatam 7.6.15
ananya-cetāḥ
s neodbíhající myslí — Bg. 8.14
cetāḥ
v srdci — Bg. 2.7
pozornost — Śrīmad-bhāgavatam 2.1.9
jehož vědomí — Śrī caitanya-caritāmṛta Madhya 17.138
sa-cetāḥ
s takovým vědomím — Bg. 11.51
vivikta-cetāḥ
ten, jehož mysl je odpoutaná od světských záležitostí — Śrīmad-bhāgavatam 1.19.12
sammoha-vimūḍha-cetāḥ
jehož mysl byla omráčena. — Śrīmad-bhāgavatam 3.22.17
nirviṇṇa-cetāḥ
velmi zasmušilý a usoužený v srdci — Śrīmad-bhāgavatam 5.13.7
gṛhīta-cetāḥ
jelikož je má mysl uchvácená — Śrīmad-bhāgavatam 6.18.39
mysl byla zcela přemožena — Śrī caitanya-caritāmṛta Madhya 24.47
mysl je zcela přemožena — Śrī caitanya-caritāmṛta Madhya 25.157
vivigna- cetāḥ
plný úzkosti. — Śrīmad-bhāgavatam 8.19.10
āviṣṭa-cetāḥ
oddaný, který je zcela pohroužený (v těchto činnostech) — Śrīmad-bhāgavatam 10.2.37
nigṛhīta-cetāḥ
Parīkṣit Mahārāja si již navykl naslouchat o Kṛṣṇovi. — Śrīmad-bhāgavatam 10.12.40
lubdha-cetāḥ
Moje zmatená mysl — Śrī caitanya-caritāmṛta Ādi 4.146
Moje mysl je zmatená — Śrī caitanya-caritāmṛta Madhya 8.149, Śrī caitanya-caritāmṛta Madhya 20.182
nirviddha-cetāḥ
probodnuté srdce — Śrī caitanya-caritāmṛta Madhya 23.65
sva-sukha-nirbhṛta-cetāḥ
jehož mysl byla vždy zcela pohroužená ve štěstí seberealizace — Śrī caitanya-caritāmṛta Madhya 24.48