Skip to main content

Synonyma

catur-bhuja
čtyři ruce — Śrī caitanya-caritāmṛta Ādi 6.32
čtyřruká — Śrī caitanya-caritāmṛta Madhya 6.202
čtyřruký. — Śrī caitanya-caritāmṛta Madhya 20.175
se čtyřma rukama — Śrī caitanya-caritāmṛta Madhya 21.22
catur-bhuja-rūpa
čtyřrukou podobu — Śrī caitanya-caritāmṛta Madhya 6.203
catur-bhuja-mūrti
podobu se čtyřma rukama — Śrī caitanya-caritāmṛta Madhya 9.149
čtyřrukou podobu — Śrī caitanya-caritāmṛta Madhya 10.33
catur-bhuja haile
když přijme čtyřrukou podobu — Śrī caitanya-caritāmṛta Madhya 20.176
catur-bhujaḥ
čtyřruká podoba Nārāyaṇa (Božstvo, které Bhīṣmadeva uctíval). — Śrīmad-bhāgavatam 1.9.24
catur-bhuje
čtyřrukému původnímu Nārāyaṇovi — Śrīmad-bhāgavatam 1.9.30
catur-mukha brahmā
čtyřhlavý Pán Brahmā z tohoto vesmíru — Śrī caitanya-caritāmṛta Madhya 21.69
catur-mukha brahmāra
čtyřhlavého Brahmy z tohoto vesmíru — Śrī caitanya-caritāmṛta Madhya 21.81
catur-yuga
čtyři yugy (Satya, Tretā, Dvāpara a Kali) — Śrīmad-bhāgavatam 9.3.32
catur-vyūhera
čtveřice expanzí — Śrī caitanya-caritāmṛta Ādi 5.40
catur-diśe
na všechny strany — Śrī caitanya-caritāmṛta Ādi 9.30
catur-māsa
čtyři měsíce — Śrī caitanya-caritāmṛta Madhya 9.167
catur-daśa
čtrnáct — Śrī caitanya-caritāmṛta Madhya 11.217
catur-dik
všude kolem — Śrī caitanya-caritāmṛta Madhya 12.121
ādi-catur-vyūha
původní čtveřice — Śrī caitanya-caritāmṛta Madhya 20.189
catur-vyūha-gaṇera
čtveřic expanzí — Śrī caitanya-caritāmṛta Madhya 20.189
catur-vyūha
čtveřici expanzí — Śrī caitanya-caritāmṛta Madhya 20.192
Jeho čtveřice podob — Śrī caitanya-caritāmṛta Madhya 22.9
catur-vyūha-parakāśa
projev čtveřice expanzí — Śrī caitanya-caritāmṛta Madhya 20.193
catur-mukha
čtyřhlavý — Śrī caitanya-caritāmṛta Madhya 21.61
catur-vidha
čtyři skupiny — Śrī caitanya-caritāmṛta Madhya 23.63