Skip to main content

Synonyma

tat-caraṇa-sannikarṣa-abhirataḥ
ten, kdo je neustále zaměstnaný službou u lotosových nohou Pána Rāmacandry — Śrīmad-bhāgavatam 5.19.1
tvat-caraṇa-abja-reṇubhiḥ
prachem z tvých lotosových nohou — Śrīmad-bhāgavatam 5.13.22
caraṇa-ambhoja
z lotosových nohou — Śrīmad-bhāgavatam 9.9.14
caraṇa-ambhojam
lotosových nohách lokalizované Osobnosti Božství — Śrīmad-bhāgavatam 1.6.16
lotosové nohy — Śrīmad-bhāgavatam 3.21.11, Śrīmad-bhāgavatam 8.12.6
lotosovým nohám Pána — Śrīmad-bhāgavatam 9.13.9
caraṇa-ambhojām
s lotosovýma nohama — Śrīmad-bhāgavatam 3.20.29
caraṇa-ambuja
lotosové nohy — Śrīmad-bhāgavatam 3.9.5
lotosových nohou — Śrīmad-bhāgavatam 4.20.24
caraṇa-ambuja-āsavam
o nektaru lotosových nohou — Śrīmad-bhāgavatam 4.4.27
tvat-caraṇa-ambuja-anusevām
služby Tvým lotosovým nohám — Śrīmad-bhāgavatam 6.9.39
caraṇa-ambujam
lotosové nohy — Śrīmad-bhāgavatam 1.5.17
lotosové nohy. — Śrīmad-bhāgavatam 1.15.46, Śrīmad-bhāgavatam 7.6.4
na lotosové nohy — Śrīmad-bhāgavatam 4.29.82
caraṇa-ambujaḥ
Jeho lotosové nohy. — Śrīmad-bhāgavatam 4.20.19
caraṇa-antikam
do bezpečí lotosových nohou. — Śrīmad-bhāgavatam 6.16.29
caraṇa-anusevayā
službou lotosovým nohám — Śrīmad-bhāgavatam 5.15.7
caraṇa-anuśayana
odevzdávající se lotosovým nohám — Śrīmad-bhāgavatam 5.1.36
caraṇa-aravinda
lotosové nohy — Śrīmad-bhāgavatam 3.7.14, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.9.3
lotosových nohou — Śrīmad-bhāgavatam 5.17.2
śrīmat-caraṇa-aravinda
nohou, které jsou jako ty nejkrásnější vonící lotosové květy — Śrīmad-bhāgavatam 5.1.5
nija-ramaṇa-aruṇa-caraṇa-aravinda
o načervenalých lotosových nohách Pána — Śrīmad-bhāgavatam 5.7.12
hari-guru-caraṇa-aravinda
k lotosovým nohám Pána a Jeho oddaného — Śrīmad-bhāgavatam 5.14.1
caraṇa-aravinda-yugala
Jehož pár lotosových nohou — Śrīmad-bhāgavatam 6.16.25
caraṇa-aravindam
lotosové nohy — Śrīmad-bhāgavatam 3.15.21, Śrīmad-bhāgavatam 3.31.12, Śrīmad-bhāgavatam 6.3.29
na lotosové nohy — Śrīmad-bhāgavatam 3.28.21
o lotosových nohách. — Śrīmad-bhāgavatam 3.28.22
hareḥ caraṇa-aravindam
Pánovy lotosové nohy — Śrīmad-bhāgavatam 5.20.20
tvat-caraṇa-aravindayoḥ
u Tvých lotosových nohou — Śrīmad-bhāgavatam 10.2.37
caraṇa-aravinde
Jeho lotosovým nohám. — Śrīmad-bhāgavatam 1.16.16
tat-caraṇa-aravinde
u Jeho lotosových nohou — Śrīmad-bhāgavatam 6.11.21
tvat-caraṇa-arpita-ātmanām
naprosto odevzdaných tvým lotosovým nohám — Śrīmad-bhāgavatam 4.6.46
tvat-caraṇa-avanejanaiḥ
jež omyla Tvé lotosové nohy — Śrīmad-bhāgavatam 8.18.31
tat-caraṇa-avasṛṣṭam
spadlé z jeho lotosových nohou. — Śrīmad-bhāgavatam 4.4.16
calat-caraṇa-nūpuram
pohybující se zvonky na kotnících — Śrīmad-bhāgavatam 8.8.41-46
caraṇa
k nohám — Śrīmad-bhāgavatam 1.9.36
nohy — Śrīmad-bhāgavatam 2.2.37, Śrīmad-bhāgavatam 3.7.18, Śrīmad-bhāgavatam 3.14.26, Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 3.28.2, Śrīmad-bhāgavatam 4.9.6, Śrīmad-bhāgavatam 5.5.31, Śrī caitanya-caritāmṛta Ādi 1.103, Śrī caitanya-caritāmṛta Ādi 10.94, Śrī caitanya-caritāmṛta Ādi 16.41, Śrī caitanya-caritāmṛta Madhya 6.40, Śrī caitanya-caritāmṛta Madhya 11.37, Śrī caitanya-caritāmṛta Madhya 15.148, Śrī caitanya-caritāmṛta Madhya 16.256, Śrī caitanya-caritāmṛta Antya 4.143, Śrī caitanya-caritāmṛta Antya 4.193
lotosové nohy — Śrīmad-bhāgavatam 3.13.5, Śrīmad-bhāgavatam 4.9.28, Śrīmad-bhāgavatam 4.21.38, Śrīmad-bhāgavatam 5.1.6, Śrī caitanya-caritāmṛta Ādi 1.19, Śrī caitanya-caritāmṛta Ādi 1.33, Śrī caitanya-caritāmṛta Ādi 6.41, Śrī caitanya-caritāmṛta Ādi 6.69-70, Śrī caitanya-caritāmṛta Ādi 7.87, Śrī caitanya-caritāmṛta Ādi 8.74, Śrī caitanya-caritāmṛta Ādi 10.18, Śrī caitanya-caritāmṛta Ādi 10.150, Śrī caitanya-caritāmṛta Ādi 14.11, Śrī caitanya-caritāmṛta Madhya 1.14, Śrī caitanya-caritāmṛta Madhya 1.140, Śrī caitanya-caritāmṛta Madhya 1.165, Śrī caitanya-caritāmṛta Madhya 2.94, Śrī caitanya-caritāmṛta Madhya 3.116, Śrī caitanya-caritāmṛta Madhya 7.154, Śrī caitanya-caritāmṛta Madhya 8.310, Śrī caitanya-caritāmṛta Madhya 9.128, Śrī caitanya-caritāmṛta Madhya 16.170, Śrī caitanya-caritāmṛta Madhya 16.226, Śrī caitanya-caritāmṛta Madhya 25.281, Śrī caitanya-caritāmṛta Antya 4.236, Śrī caitanya-caritāmṛta Antya 5.69, Śrī caitanya-caritāmṛta Antya 6.144, Śrī caitanya-caritāmṛta Antya 6.172, Śrī caitanya-caritāmṛta Antya 8.2, Śrī caitanya-caritāmṛta Antya 9.83
nohách — Śrīmad-bhāgavatam 3.19.35
lotosových nohou — Śrīmad-bhāgavatam 3.21.17, Śrīmad-bhāgavatam 5.11.17, Śrī caitanya-caritāmṛta Ādi 17.219, Śrī caitanya-caritāmṛta Madhya 10.44, Śrī caitanya-caritāmṛta Madhya 10.126, Śrī caitanya-caritāmṛta Madhya 11.127, Śrī caitanya-caritāmṛta Madhya 14.228, Śrī caitanya-caritāmṛta Madhya 16.182, Śrī caitanya-caritāmṛta Madhya 17.85