Skip to main content

Synonyma

sarva-avatāra-bīja
semeno všech inkarnací různých druhů — Śrī caitanya-caritāmṛta Ādi 5.82
semeno všech inkarnací — Śrī caitanya-caritāmṛta Ādi 5.100-101
bīja-aṅkurau
semeno a výhonek — Śrīmad-bhāgavatam 7.9.47
bīja-pradaḥ
dávající símě — Bg. 14.4
bīja-nirharaṇam
spálení semene — Śrīmad-bhāgavatam 7.7.28
bīja
semeno či původní příčina hmotné existence — Śrīmad-bhāgavatam 7.7.36
semínko — Śrī caitanya-caritāmṛta Ādi 7.27, Śrī caitanya-caritāmṛta Ādi 8.29-30, Śrī caitanya-caritāmṛta Madhya 19.179, Śrī caitanya-caritāmṛta Antya 3.144
semínka — Śrī caitanya-caritāmṛta Madhya 3.103, Śrī caitanya-caritāmṛta Madhya 23.43
semínko. — Śrī caitanya-caritāmṛta Madhya 19.151
semínko oddané služby — Śrī caitanya-caritāmṛta Madhya 19.152
semeno — Śrī caitanya-caritāmṛta Madhya 20.273
bīja-nyāsam
úkon zvaný mantra-nyāsaŚrīmad-bhāgavatam 10.6.21
mukhya-bīja
hlavní semínko — Śrī caitanya-caritāmṛta Ādi 4.103
dāḍimba-bīja
jádra granátového jablka — Śrī caitanya-caritāmṛta Ādi 5.188
āmra-bīja
semínko mangovníku — Śrī caitanya-caritāmṛta Ādi 17.80
lāja-bīja
zárodek studu — Śrī caitanya-caritāmṛta Madhya 2.44
bīja-tāla
semínka palmovníku. — Śrī caitanya-caritāmṛta Madhya 14.26
bīja-pūra
další druh mandarinek — Śrī caitanya-caritāmṛta Madhya 14.27
bīja-yonī
jak příčina, tak složka — Śrī caitanya-caritāmṛta Madhya 20.262
sei bīja
toto semínko — Śrī caitanya-caritāmṛta Antya 3.144