Skip to main content

Synonyma

bhagna-bāhu
s polámanými pažemi — Śrīmad-bhāgavatam 8.6.36
bāhu
paže — Bg. 11.16, Bg. 11.23, Śrīmad-bhāgavatam 1.19.26, Śrīmad-bhāgavatam 3.31.3, Śrīmad-bhāgavatam 4.11.5, Śrīmad-bhāgavatam 5.5.31, Śrīmad-bhāgavatam 9.5.8, Śrī caitanya-caritāmṛta Madhya 22.27, Śrī caitanya-caritāmṛta Madhya 22.111
paží — Śrīmad-bhāgavatam 2.5.35
ruce — Śrīmad-bhāgavatam 3.15.28, Śrīmad-bhāgavatam 3.19.26, Śrī caitanya-caritāmṛta Madhya 19.42
rukou — Śrī caitanya-caritāmṛta Ādi 8.13
bāhu-daṇḍa-guptāyām
pod ochranou Jeho paží — Śrīmad-bhāgavatam 1.14.35-36
bāhu-daṇḍa
paže — Śrīmad-bhāgavatam 1.14.38
bāhu-valayān
ozdoby na pažích — Śrīmad-bhāgavatam 3.28.27
catuḥ-bāhu
čtyřrukému — Śrīmad-bhāgavatam 4.24.45-46
yajña-bāhu
Yajñabāhu — Śrīmad-bhāgavatam 5.1.25
nikṛtta-bāhu
uťaté paže — Śrīmad-bhāgavatam 8.10.37
bāhu-kṣepam ca
bijící se rukama do těla — Śrīmad-bhāgavatam 10.11.8
bāhu tuli'
zvedající ruce — Śrī caitanya-caritāmṛta Ādi 3.62, Śrī caitanya-caritāmṛta Ādi 7.159, Śrī caitanya-caritāmṛta Madhya 1.276, Śrī caitanya-caritāmṛta Madhya 17.189
zvedající paže. — Śrī caitanya-caritāmṛta Madhya 17.159
zvedající obě ruce nad hlavu — Śrī caitanya-caritāmṛta Madhya 25.176
ūrdhva-bāhu kari'
se zvednutýma rukama — Śrī caitanya-caritāmṛta Ādi 17.32
se zdviženýma rukama. — Śrī caitanya-caritāmṛta Madhya 18.177
ūrdhva bāhu kari'
zvedající ruce. — Śrī caitanya-caritāmṛta Madhya 7.116
ūrdhva bāhu
zvedající ruce nad hlavu — Śrī caitanya-caritāmṛta Madhya 24.276
śrī-bāhu
své transcendentální paže — Śrī caitanya-caritāmṛta Antya 10.70