Skip to main content

Synonyma

budhaḥ
inteligentní osoba. — Bg. 5.22, Śrīmad-bhāgavatam 4.18.2, Śrīmad-bhāgavatam 7.14.7
ten, který pochopil Pána — Śrīmad-bhāgavatam 1.10.11-12
velice zkušený — Śrīmad-bhāgavatam 1.15.37
velice učený — Śrīmad-bhāgavatam 3.1.32
učený. — Śrīmad-bhāgavatam 3.4.23
učený — Śrīmad-bhāgavatam 3.7.1, Śrīmad-bhāgavatam 6.4.12
moudrý muž — Śrīmad-bhāgavatam 3.22.18
ten, kdo je inteligentní. — Śrīmad-bhāgavatam 4.8.29
ten, kdo je učený — Śrīmad-bhāgavatam 4.8.54
vzdělaný člověk — Śrīmad-bhāgavatam 4.11.32
učený člověk. — Śrīmad-bhāgavatam 4.20.6
učený člověk — Śrīmad-bhāgavatam 4.20.23
je-li učený. — Śrīmad-bhāgavatam 5.6.5
Merkur — Śrīmad-bhāgavatam 5.22.13, Śrīmad-bhāgavatam 5.22.13, Śrīmad-bhāgavatam 5.23.7
inteligentní osoba — Śrīmad-bhāgavatam 6.8.8-10
inteligentní člověk — Śrīmad-bhāgavatam 6.18.75
inteligentní člověk. — Śrīmad-bhāgavatam 7.13.34
učený yogī.Śrīmad-bhāgavatam 7.15.32-33
Budha, syn Měsíce a vládnoucí božstvo planety zvané Budha neboli Merkur. — Śrīmad-bhāgavatam 9.1.34
jménem Budha — Śrīmad-bhāgavatam 9.2.30
Budha — Śrīmad-bhāgavatam 9.14.14
ten, kdo je moudrý — Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 24.137, Śrī caitanya-caritāmṛta Madhya 25.138
ten, kdo je opravdu učený — Śrī caitanya-caritāmṛta Madhya 24.98
mahā-budhaḥ
Prahlāda Mahārāja, který byl vysoce učený a měl rozvinuté duchovní vědomí (mahā znamená “velký” a budha “učený”) — Śrīmad-bhāgavatam 7.5.55