Skip to main content

Synonyma

buddhi-agocara
za hranicemi naší představivosti — Śrī caitanya-caritāmṛta Madhya 18.120
buddhi-mān
inteligentní člověk — Śrī caitanya-caritāmṛta Ādi 1.59
nesmírně moudrý — Śrī caitanya-caritāmṛta Madhya 23.71
buddhi
inteligence — Bg. 18.37, Śrīmad-bhāgavatam 2.1.18, Śrīmad-bhāgavatam 3.26.29, Śrīmad-bhāgavatam 3.27.14, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 4.29.70, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.5.9, Śrīmad-bhāgavatam 7.7.26, Śrīmad-bhāgavatam 7.9.9, Śrī caitanya-caritāmṛta Ādi 17.257, Śrī caitanya-caritāmṛta Madhya 22.29, Śrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.186, Śrī caitanya-caritāmṛta Madhya 24.196, Śrī caitanya-caritāmṛta Antya 2.94
inteligenci — Śrīmad-bhāgavatam 1.14.10, Śrīmad-bhāgavatam 6.8.30, Śrī caitanya-caritāmṛta Ādi 16.89, Śrī caitanya-caritāmṛta Ādi 16.97
a inteligence — Śrī caitanya-caritāmṛta Madhya 16.262
považování — Śrī caitanya-caritāmṛta Madhya 25.79
buddhi-yogam
skutečnou inteligenci — Bg. 10.10, Śrī caitanya-caritāmṛta Madhya 24.173, Śrī caitanya-caritāmṛta Madhya 24.192
buddhi- yogam
skutečnou inteligenci — Śrī caitanya-caritāmṛta Ādi 1.49
ku-buddhi
chabé poznání — Śrī caitanya-caritāmṛta Ādi 3.78
méně inteligentní — Śrī caitanya-caritāmṛta Madhya 12.181
inteligence nepříznivé vůči oddané službě — Śrī caitanya-caritāmṛta Antya 4.65
ātma-buddhi
pojetí vlastního já — Śrī caitanya-caritāmṛta Ādi 7.123
považování za své vlastní já — Śrī caitanya-caritāmṛta Madhya 6.173
hīna-buddhi
považování za podřadnější — Śrī caitanya-caritāmṛta Madhya 1.114
buddhi-gati
pohyb mé inteligence — Śrī caitanya-caritāmṛta Madhya 8.191
kṣudra-buddhi
s omezenou inteligencí — Śrī caitanya-caritāmṛta Madhya 9.125
omezené inteligence — Śrī caitanya-caritāmṛta Antya 20.71
buddhi-nāśa
ztrátu inteligence — Śrī caitanya-caritāmṛta Madhya 9.227
zbavený inteligence — Śrī caitanya-caritāmṛta Antya 5.138
su-buddhi
velice inteligentní — Śrī caitanya-caritāmṛta Madhya 12.122
opravdu inteligentní — Śrī caitanya-caritāmṛta Madhya 22.35
inteligentní — Śrī caitanya-caritāmṛta Madhya 24.194
buddhi-viśeṣa
určitý druh inteligence — Śrī caitanya-caritāmṛta Madhya 24.186
sāmānya-buddhi-yukta
vybavené běžným rozumem — Śrī caitanya-caritāmṛta Madhya 24.186
rati-buddhi
oddanou náklonnost a inteligenci — Śrī caitanya-caritāmṛta Madhya 24.188
sei buddhi
tuto inteligenci — Śrī caitanya-caritāmṛta Madhya 24.191
prākṛta-buddhi
hmotné pojetí — Śrī caitanya-caritāmṛta Antya 4.173
ghṛṇā-buddhi kari
přistupuji se záští — Śrī caitanya-caritāmṛta Antya 4.180
sevya-buddhi āropiyā
považující za hodné uctívání — Śrī caitanya-caritāmṛta Antya 5.20
manuṣya-buddhi
považování za obyčejnou lidskou bytost — Śrī caitanya-caritāmṛta Antya 10.19
buddhi-mana
moje mysl a inteligence. — Śrī caitanya-caritāmṛta Antya 11.22
buddhi-praveśa nāhi
moje inteligence nemůže proniknout — Śrī caitanya-caritāmṛta Antya 20.77
manaḥ-buddhi
mysl a inteligence — Śrī caitanya-caritāmṛta Antya 20.93