Skip to main content

Synonyma

bhojya-anna-brāhmaṇa
brāhmaṇa, od kterého lze přijmout jídlo — Śrī caitanya-caritāmṛta Madhya 17.12
go-brāhmaṇa-arthe
za účelem ochrany krav a bráhmanské kultury — Śrīmad-bhāgavatam 8.19.43
brāhmaṇa-atikrame
porušení pravidel úcty k brāhmaṇůmŚrīmad-bhāgavatam 9.4.39-40
koṭi-brāhmaṇa-bhojana
nasyceno deset miliónů brāhmaṇůŚrī caitanya-caritāmṛta Antya 3.222
brāhmaṇa-bhṛtya-ṭhāñi
od brāhmaṇy a služebníka — Śrī caitanya-caritāmṛta Antya 6.270
brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ
urážliví vůči Vedám, striktním brāhmaṇům, obětním a dalším obřadům a vůči Nejvyšší Osobnosti Božství a oddaným — Śrīmad-bhāgavatam 5.6.10
brāhmaṇa
brāhmaṇů — Bg. 18.41
brāhmaṇůŚrīmad-bhāgavatam 5.6.16, Śrī caitanya-caritāmṛta Madhya 8.15
brāhmaṇaŚrī caitanya-caritāmṛta Ādi 10.145, Śrī caitanya-caritāmṛta Ādi 14.84, Śrī caitanya-caritāmṛta Madhya 7.39, Śrī caitanya-caritāmṛta Madhya 9.303, Śrī caitanya-caritāmṛta Madhya 17.179, Śrī caitanya-caritāmṛta Madhya 17.225, Śrī caitanya-caritāmṛta Madhya 18.4, Śrī caitanya-caritāmṛta Madhya 18.129
vážení brāhmaṇovéŚrī caitanya-caritāmṛta Ādi 13.104
brāhmaṇyŚrī caitanya-caritāmṛta Ādi 14.18, Śrī caitanya-caritāmṛta Ādi 14.20, Śrī caitanya-caritāmṛta Ādi 17.111
paṇḍita, Keśava Kāśmīrī — Śrī caitanya-caritāmṛta Ādi 16.36
brāhmaṇu kastou — Śrī caitanya-caritāmṛta Ādi 17.255
brāhmaṇuŚrī caitanya-caritāmṛta Madhya 1.174
brāhmaṇům — Śrī caitanya-caritāmṛta Madhya 1.197
brāhmaṇa.Śrī caitanya-caritāmṛta Madhya 3.86, Śrī caitanya-caritāmṛta Madhya 17.169, Śrī caitanya-caritāmṛta Antya 6.165
brāhmaṇští kněží — Śrī caitanya-caritāmṛta Madhya 4.55
osoby narozené v brāhmaṇských rodinách — Śrī caitanya-caritāmṛta Madhya 4.103
kněz — Śrī caitanya-caritāmṛta Madhya 4.116
brāhmaṇovéŚrī caitanya-caritāmṛta Madhya 5.10, Śrī caitanya-caritāmṛta Madhya 8.25, Śrī caitanya-caritāmṛta Madhya 17.58, Śrī caitanya-caritāmṛta Madhya 18.133, Śrī caitanya-caritāmṛta Antya 3.174
ó Můj drahý brāhmaṇoŚrī caitanya-caritāmṛta Madhya 5.97
mladý brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.101
brāhmaṇského služebníka — Śrī caitanya-caritāmṛta Madhya 9.229
brāhmaṇové.Śrī caitanya-caritāmṛta Madhya 15.262
z brāhmaṇské společnosti — Śrī caitanya-caritāmṛta Madhya 19.254
takzvaný brāhmaṇaŚrī caitanya-caritāmṛta Antya 3.205
brāhmaṇůmŚrī caitanya-caritāmṛta Antya 4.215
brāhmaṇa-pāda
nohy brāhmaṇůŚrīmad-bhāgavatam 1.19.13
brāhmaṇa-pramukhān
vůdcům brāhmaṇůŚrīmad-bhāgavatam 4.17.2
brāhmaṇa-kulāt
brāhmaṇů a světců — Śrīmad-bhāgavatam 4.21.12
brāhmaṇa-kulasya
pro brāhmaṇy ve vesmíru. — Śrīmad-bhāgavatam 5.22.15
brāhmaṇa-ādayaḥ
brāhmaṇové, kṣatriyové a vaiśyovéŚrīmad-bhāgavatam 5.26.24
brāhmaṇa-deveṣu
prostřednictvím brāhmaṇů a polobohů — Śrīmad-bhāgavatam 7.14.18
brāhmaṇa-kulam
společnost brāhmaṇůŚrīmad-bhāgavatam 7.14.27-28
brāhmaṇa-dāyāda
ó synu brāhmaṇyŚrīmad-bhāgavatam 8.19.18
brāhmaṇa-devasya
Pána Rāmacandry, který měl tak rád brāhmaṇyŚrīmad-bhāgavatam 9.11.5
brāhmaṇa-gatim
postavení brāhmaṇůŚrīmad-bhāgavatam 9.21.19-20
brāhmaṇa-patnīra
manželky brāhmaṇyŚrī caitanya-caritāmṛta Ādi 16.65
brāhmaṇa-sat-jana
všichni ctihodní brāhmaṇové.Śrī caitanya-caritāmṛta Ādi 17.42
brāhmaṇové a další urození lidé — Śrī caitanya-caritāmṛta Antya 6.54