Skip to main content

Synonyma

acala brahma
nehybný Brahman — Śrī caitanya-caritāmṛta Madhya 10.163
brahma-saṁhitā-adhyāya
jednu kapitolu z Brahma-saṁhityŚrī caitanya-caritāmṛta Madhya 9.237
advaita-brahma-vāda
pojetí neosobního Brahmanu — Śrī caitanya-caritāmṛta Madhya 18.187
brahma-aikya
splynutí s Brahmanem. — Śrī caitanya-caritāmṛta Ādi 3.18
brahma-aṇḍa
vesmíry — Śrī caitanya-caritāmṛta Ādi 2.43
vesmírů — Śrī caitanya-caritāmṛta Ādi 2.50
brahma-aṇḍa-gaṇera
množství vesmírů — Śrī caitanya-caritāmṛta Ādi 2.105
brahma-aṇḍe
ve vesmírech — Śrī caitanya-caritāmṛta Ādi 2.15
brahma-aṇḍera gaṇa
shluky vesmírů. — Śrī caitanya-caritāmṛta Ādi 5.66
brahmā bale
Brahmā řekl — Śrī caitanya-caritāmṛta Madhya 21.82
brahma-bandhuḥ
kastovní brāhmaṇa bez brāhmaṇských vlastností — Śrī caitanya-caritāmṛta Ādi 17.78
přítel brāhmaṇy, kterému se ani nedá říkat brāhmaṇaŚrī caitanya-caritāmṛta Madhya 7.143
brahma-sūtrera bhāṣya
komentář k aforismům Brahma-sūtryŚrī caitanya-caritāmṛta Madhya 25.100
brahma-bhūtaḥ
osvobozený od hmotného pojetí života, ale připoutaný k neosobní situaci — Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 25.155
sjednocený s Absolutním — Śrī caitanya-caritāmṛta Madhya 24.132
brahma
Brahman — Bg. 7.29, Bg. 8.1, Bg. 8.3, Śrīmad-bhāgavatam 3.24.10, Śrīmad-bhāgavatam 3.26.11, Śrīmad-bhāgavatam 3.32.12-15, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 3.33.8, Śrīmad-bhāgavatam 3.33.30, Śrīmad-bhāgavatam 4.9.16, Śrīmad-bhāgavatam 4.30.20, Śrī caitanya-caritāmṛta Ādi 2.10, Śrī caitanya-caritāmṛta Ādi 2.11, Śrī caitanya-caritāmṛta Ādi 2.12, Śrī caitanya-caritāmṛta Ādi 2.14, Śrī caitanya-caritāmṛta Ādi 2.15, Śrī caitanya-caritāmṛta Ādi 2.63, Śrī caitanya-caritāmṛta Ādi 2.65, Śrī caitanya-caritāmṛta Madhya 20.158, Śrī caitanya-caritāmṛta Madhya 20.160, Śrī caitanya-caritāmṛta Madhya 24.74, Śrī caitanya-caritāmṛta Madhya 24.81
pravda — Bg. 10.12-13, Śrī caitanya-caritāmṛta Madhya 9.29
Absolutní Pravda — Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 2.9.45, Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.6.37, Śrīmad-bhāgavatam 10.13.61, Śrī caitanya-caritāmṛta Ādi 7.111, Śrī caitanya-caritāmṛta Madhya 6.149, Śrī caitanya-caritāmṛta Madhya 6.151, Śrī caitanya-caritāmṛta Madhya 9.30, Śrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.12, Śrī caitanya-caritāmṛta Madhya 24.72, Śrī caitanya-caritāmṛta Antya 2.98
Pán Brahmā — Śrīmad-bhāgavatam 4.1.15, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.22, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 8.8.27, Śrīmad-bhāgavatam 10.2.42, Śrī caitanya-caritāmṛta Antya 3.262
neosobní Brahman — Śrīmad-bhāgavatam 4.24.60, Śrīmad-bhāgavatam 8.7.24, Śrī caitanya-caritāmṛta Ādi 1.3, Śrī caitanya-caritāmṛta Ādi 2.5, Śrī caitanya-caritāmṛta Ādi 2.6, Śrī caitanya-caritāmṛta Ādi 2.60, Śrī caitanya-caritāmṛta Madhya 20.157
Absolutní Pravdu — Śrīmad-bhāgavatam 7.12.16, Śrī caitanya-caritāmṛta Madhya 8.266, Śrī caitanya-caritāmṛta Madhya 20.359, Śrī caitanya-caritāmṛta Madhya 25.54, Śrī caitanya-caritāmṛta Madhya 25.148
neosobního Brahmanu — Śrī caitanya-caritāmṛta Ādi 2.26, Śrī caitanya-caritāmṛta Ādi 5.36
Pána Brahmy — Śrī caitanya-caritāmṛta Ādi 2.58
označovaná jako Brahman — Śrī caitanya-caritāmṛta Ādi 7.138
neosobní záře — Śrī caitanya-caritāmṛta Madhya 8.75, Śrī caitanya-caritāmṛta Antya 7.32
Nejvyšší Pán — Śrī caitanya-caritāmṛta Madhya 10.168
všechny Védy — Śrī caitanya-caritāmṛta Madhya 11.192, Śrī caitanya-caritāmṛta Madhya 19.72, Śrī caitanya-caritāmṛta Antya 16.27
a brahmaŚrī caitanya-caritāmṛta Madhya 17.95
brahmaŚrī caitanya-caritāmṛta Madhya 17.129, Śrī caitanya-caritāmṛta Madhya 24.71
Pána Brahmu — Śrī caitanya-caritāmṛta Madhya 18.116, Śrī caitanya-caritāmṛta Madhya 25.80
Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Madhya 19.98
záře neosobního Brahmanu — Śrī caitanya-caritāmṛta Madhya 20.159
neosobní rys — Śrī caitanya-caritāmṛta Madhya 24.80
realizace neosobního Brahmanu — Śrī caitanya-caritāmṛta Madhya 24.110
o Brahmanu — Śrī caitanya-caritāmṛta Antya 8.25
brahma iti
jako neosobní Brahman — Śrī caitanya-caritāmṛta Madhya 25.132
brahma-śāpa
prokletí brāhmaṇouŚrī caitanya-caritāmṛta Ādi 17.64
param brahma
Absolutní Pravda — Śrī caitanya-caritāmṛta Madhya 9.31
Nejvyšší Brahman, Absolutní Pravda. — Śrī caitanya-caritāmṛta Madhya 19.96
para-brahma
Nejvyšší Brahman — Śrī caitanya-caritāmṛta Ādi 17.106