Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
sa-brahma-cara-acaram
všech živých bytostí včetně brāhmaṇůŚrīmad-bhāgavatam 6.13.8-9
brahma-akṣaram
transcendentálních písmen — Śrīmad-bhāgavatam 2.1.17
praṇava-mantru (oṁ) — Śrīmad-bhāgavatam 5.8.1
brahma-anta
konče Pánem Brahmou — Śrīmad-bhāgavatam 7.6.20-23
brahma-ātma-anubhavaḥ
vnímání svého postavení Nejvyšší Duše — Śrīmad-bhāgavatam 5.15.7
brahma-sukha-anubhūtyā
s Kṛṣṇou, jenž dává brahma-sukha (Kṛṣṇa je Parabrahman a je zdrojem své osobní záře) — Śrīmad-bhāgavatam 10.12.7-11
brahma-kula-anugaḥ
následující pokyny brāhmaṇůŚrīmad-bhāgavatam 7.11.15
brahma anūcuḥ
studovali VedyŚrīmad-bhāgavatam 3.33.7
brahma-śāpaḥ api
ani prokletí od brāhmaṇyŚrīmad-bhāgavatam 9.4.13
brāhma-astram
nejvyšší zbraň — Śrīmad-bhāgavatam 1.7.29
brahma-bandho
ó nezpůsobilý synu brāhmaṇyŚrīmad-bhāgavatam 7.5.26
brahma-bandhoḥ
pokleslého brāhmaṇyŚrīmad-bhāgavatam 1.7.16
brahma-bandhum
příbuzný brāhmaṇyŚrīmad-bhāgavatam 1.7.35
brahma-bandhuḥ
příbuzný brāhmaṇyŚrīmad-bhāgavatam 1.7.53-54
přítel brāhmaṇyŚrīmad-bhāgavatam 5.9.9-10
Vāmanadeva v podobě brāhmaṇyŚrīmad-bhāgavatam 8.21.10
brahma-bandhuṣu
nekvalifikovanému brāhmaṇoviŚrīmad-bhāgavatam 4.7.13
brahma-bandhūnām
příbuzných brāhmaṇůŚrīmad-bhāgavatam 1.7.57
ā-brahma-bhuvanāt
až po Brahmaloku — Bg. 8.16, Śrīmad-bhāgavatam 3.27.27
brahma-bhāvena
vědomi si toho, že jsem Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 10.3.45
brahma-bhūtam
kvalitativně stejný se Svrchovaným Absolutnem — Śrīmad-bhāgavatam 1.18.26
brahma-bhūtasya
seberealizované osoby zrozené v bráhmanské rodině — Śrīmad-bhāgavatam 5.9.17
brahma-bhūtaḥ
osvobozený — Śrīmad-bhāgavatam 4.23.13
který byl seberealizovaný, na úrovni Brahmanu — Śrīmad-bhāgavatam 5.10.6
zcela seberealizovaný — Śrīmad-bhāgavatam 5.10.8
brahma-bhūyam
postavení brāhmaṇůŚrīmad-bhāgavatam 9.2.17
brahma
transcendence — Bg. 3.15, Śrīmad-bhāgavatam 9.2.14
Nejvyšší — Bg. 4.24, Bg. 5.6, Bg. 18.50, Śrīmad-bhāgavatam 1.15.44, Śrīmad-bhāgavatam 3.5.36, Śrīmad-bhāgavatam 3.10.12, Śrīmad-bhāgavatam 5.12.11, Śrīmad-bhāgavatam 8.3.20-21, Śrīmad-bhāgavatam 8.12.5
duchovní — Bg. 4.24, Śrīmad-bhāgavatam 4.20.10
nejvyšší — Bg. 4.30, Bg. 14.3, Śrīmad-bhāgavatam 3.11.42
Brahman — Bg. 7.29, Bg. 8.1, Bg. 8.3, Śrīmad-bhāgavatam 3.24.10, Śrīmad-bhāgavatam 3.26.11, Śrīmad-bhāgavatam 3.32.12-15, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 3.33.8, Śrīmad-bhāgavatam 3.33.30, Śrīmad-bhāgavatam 4.9.16, Śrīmad-bhāgavatam 4.30.20, Śrī caitanya-caritāmṛta Ādi 2.10, Śrī caitanya-caritāmṛta Ādi 2.11, Śrī caitanya-caritāmṛta Ādi 2.12, Śrī caitanya-caritāmṛta Ādi 2.14, Śrī caitanya-caritāmṛta Ādi 2.15, Śrī caitanya-caritāmṛta Ādi 2.63, Śrī caitanya-caritāmṛta Ādi 2.65, Śrī caitanya-caritāmṛta Madhya 20.158, Śrī caitanya-caritāmṛta Madhya 20.160, Śrī caitanya-caritāmṛta Madhya 24.74, Śrī caitanya-caritāmṛta Madhya 24.81
absolutní — Bg. 8.13, Śrīmad-bhāgavatam 2.1.17, Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 2.10.36
védské poznání — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 8.24.61
Absolutní Pravda — Śrīmad-bhāgavatam 1.2.24, Śrīmad-bhāgavatam 2.9.45, Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.6.37, Śrīmad-bhāgavatam 10.13.61, Śrī caitanya-caritāmṛta Ādi 7.111, Śrī caitanya-caritāmṛta Madhya 6.149, Śrī caitanya-caritāmṛta Madhya 6.151, Śrī caitanya-caritāmṛta Madhya 9.30, Śrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.12, Śrī caitanya-caritāmṛta Madhya 24.72, Śrī caitanya-caritāmṛta Antya 2.98
Absolutní — Śrīmad-bhāgavatam 1.5.4, Śrīmad-bhāgavatam 2.7.47, Śrīmad-bhāgavatam 4.7.35, Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 7.13.4
transcendentální — Śrīmad-bhāgavatam 1.6.32, Śrīmad-bhāgavatam 9.4.10
brāhmaṇovéŚrīmad-bhāgavatam 2.1.37
Brahmaloka — Śrīmad-bhāgavatam 2.2.24
VedyŚrīmad-bhāgavatam 2.2.34