Skip to main content

Synonyma

brāhmaṇa-jāti
zrození v brāhmaṇské rodině — Śrī caitanya-caritāmṛta Madhya 1.193
daridra-brāhmaṇa
chudého brāhmaṇyŚrī caitanya-caritāmṛta Madhya 3.82
brāhmaṇa daṇḍite
působit nepříjemnosti brāhmaṇovi.Śrī caitanya-caritāmṛta Madhya 3.85
brāhmaṇa-brāhmaṇī-gaṇe
brāhmaṇové se svými manželkami — Śrī caitanya-caritāmṛta Madhya 4.84
brāhmaṇa-sevāya
službou brāhmaṇoviŚrī caitanya-caritāmṛta Madhya 5.24
brāhmaṇa-mūrtinā
v těle brāhmaṇy.Śrī caitanya-caritāmṛta Madhya 6.182
vaidika brāhmaṇa
védský brāhmaṇaŚrī caitanya-caritāmṛta Madhya 7.121
brāhmaṇa-gaṇera
obřadních brāhmaṇůŚrī caitanya-caritāmṛta Madhya 8.25
brāhmaṇa-ādi
brāhmaṇové a další — Śrī caitanya-caritāmṛta Madhya 8.41
vaiṣṇava brāhmaṇa
brāhmaṇa následující vaiṣṇavské zásady — Śrī caitanya-caritāmṛta Madhya 8.48
brāhmaṇa-samāja
shromáždění brāhmaṇůŚrī caitanya-caritāmṛta Madhya 9.39
společenství brāhmaṇůŚrī caitanya-caritāmṛta Madhya 9.305
vaiṣṇava-brāhmaṇa
vaiṣṇavští brāhmaṇovéŚrī caitanya-caritāmṛta Madhya 9.91
brāhmaṇský následovník vaiṣṇavismu — Śrī caitanya-caritāmṛta Madhya 9.93
kataka brāhmaṇa
někteří z brāhmaṇůŚrī caitanya-caritāmṛta Madhya 9.92
brāhmaṇa-sahite
s brāhmaṇou.Śrī caitanya-caritāmṛta Madhya 9.178
kṛṣṇadāsa brāhmaṇa
brāhmaṇský služebník jménem Kṛṣṇadāsa — Śrī caitanya-caritāmṛta Madhya 9.226
murāri brāhmaṇa
brāhmaṇa Murāri — Śrī caitanya-caritāmṛta Madhya 10.45
gṛhastha-brāhmaṇa
ženatý brāhmaṇaŚrī caitanya-caritāmṛta Madhya 12.191
go-brāhmaṇa
kravám a brāhmaṇůmŚrī caitanya-caritāmṛta Madhya 13.77
brāhmaṇa-hṛdaya
srdce brāhmaṇyŚrī caitanya-caritāmṛta Madhya 15.274
go-brāhmaṇa-vaiṣṇave
vůči kravám, brāhmaṇům a vaiṣṇavům — Śrī caitanya-caritāmṛta Madhya 16.189
dui brāhmaṇa
dva brāhmaṇští kuchaři — Śrī caitanya-caritāmṛta Madhya 16.229
uttama brāhmaṇa
vznešený brāhmaṇaŚrī caitanya-caritāmṛta Madhya 17.11
vṛddha brāhmaṇa
starší brāhmaṇaŚrī caitanya-caritāmṛta Madhya 17.165
sei ta brāhmaṇa
ten brāhmaṇaŚrī caitanya-caritāmṛta Madhya 17.219
brāhmaṇa sat-jana
vážení lidé a brāhmaṇovéŚrī caitanya-caritāmṛta Madhya 18.130
seita brāhmaṇa
ten sanoḍiyā brāhmaṇaŚrī caitanya-caritāmṛta Madhya 18.158
māthura brāhmaṇa
brāhmaṇa z Mathury — Śrī caitanya-caritāmṛta Madhya 18.169
brāhmaṇa-vaiṣṇave
brāhmaṇům a vaiṣṇavům — Śrī caitanya-caritāmṛta Madhya 19.7
brāhmaṇa-sakala
všichni brāhmaṇové z té vesnice — Śrī caitanya-caritāmṛta Madhya 19.110
mahārāṣṭrīya brāhmaṇa
brāhmaṇa z Maháráštry — Śrī caitanya-caritāmṛta Madhya 25.59, Śrī caitanya-caritāmṛta Madhya 25.160, Śrī caitanya-caritāmṛta Madhya 25.179
uḍiyā-brāhmaṇa-kumāra
mladý syn jednoho brāhmaṇy z Urísy — Śrī caitanya-caritāmṛta Antya 3.3
brāhmaṇa-kumāre
synovi brāhmaṇyŚrī caitanya-caritāmṛta Antya 3.6
eka brāhmaṇa
jednoho brāhmaṇuŚrī caitanya-caritāmṛta Antya 6.259
sannyāsī brāhmaṇa
sannyāsī a brāhmaṇovéŚrī caitanya-caritāmṛta Antya 9.40
brāhmaṇa-sadane
v domě nějakého brāhmaṇy. — Śrī caitanya-caritāmṛta Antya 13.47
brāhmaṇa-vaiṣṇava
vaiṣṇavové z brāhmaṇských rodin — Śrī caitanya-caritāmṛta Antya 16.10
brāhmaṇa-ghare
do domu brāhmaṇyŚrī caitanya-caritāmṛta Antya 16.19