Skip to main content

Synonyma

amṛta-bhūḥ
jehož podoba je vždy nesmrtelná — Śrīmad-bhāgavatam 8.18.1
bhūḥ-bhuva-ādikam
Bhūrloka, Bhuvarloka a Svarloka. — Śrīmad-bhāgavatam 8.24.32
bhūḥ bhuvaḥ
nižších a vyšších planet — Śrīmad-bhāgavatam 2.6.7
bhūḥ
staň se — Bg. 2.47
země — Śrīmad-bhāgavatam 1.14.15, Śrīmad-bhāgavatam 3.3.12, Śrīmad-bhāgavatam 3.26.12, Śrīmad-bhāgavatam 6.14.13, Śrīmad-bhāgavatam 7.3.5, Śrīmad-bhāgavatam 8.20.21, Śrīmad-bhāgavatam 8.21.30, Śrīmad-bhāgavatam 9.11.3
Země — Śrīmad-bhāgavatam 1.14.21, Śrīmad-bhāgavatam 3.13.40, Śrīmad-bhāgavatam 3.29.42, Śrīmad-bhāgavatam 6.5.11
nižší planetární systémy až po úroveň Země — Śrīmad-bhāgavatam 2.5.38
Bhūmi, bohyně vládnoucí Zemi — Śrīmad-bhāgavatam 4.15.18
planeta Země — Śrīmad-bhāgavatam 5.18.34
planetární soustavy zvané Bhūḥ — Śrīmad-bhāgavatam 5.20.23
země. — Śrīmad-bhāgavatam 7.2.23
válečné pole — Śrīmad-bhāgavatam 8.10.39
povrch Země — Śrīmad-bhāgavatam 8.18.31
matka Země — Śrīmad-bhāgavatam 8.20.4
celý svět — Śrīmad-bhāgavatam 9.5.21
nechť je to — Śrīmad-bhāgavatam 9.15.11
hlína. — Śrīmad-bhāgavatam 10.4.19
ātma-bhūḥ
prvorozený (Brahmājī) — Śrīmad-bhāgavatam 2.4.25
zrozený přímo z Pána — Śrīmad-bhāgavatam 2.8.25
sestupující — Śrīmad-bhāgavatam 3.10.30
Brahmā, který je samozrozený — Śrīmad-bhāgavatam 3.12.4
Pán Brahmā — Śrīmad-bhāgavatam 3.15.11, Śrīmad-bhāgavatam 6.7.20, Śrīmad-bhāgavatam 10.13.40, Śrīmad-bhāgavatam 10.13.43
Pán Brahmā, který se narodil z lotosového květu — Śrīmad-bhāgavatam 7.3.14
raṇa-bhūḥ
bitevní pole — Śrīmad-bhāgavatam 3.1.37
bhūḥ-lokasya
planet na úrovni Země — Śrīmad-bhāgavatam 3.7.26
bhūḥ-ādayaḥ
tři světy: Bhūḥ, Bhuvaḥ a Svaḥ — Śrīmad-bhāgavatam 3.11.29
viṣṭhā-bhūḥ
červ — Śrīmad-bhāgavatam 3.31.10, Śrīmad-bhāgavatam 3.31.24
svayam-bhūḥ
samozrozené, soběstačné (neboť vycházejí pouze z dechu Nārāyaṇa a nelze se jim naučit od nikoho jiného) — Śrīmad-bhāgavatam 6.1.40
bhūḥ lokāḥ
všechna země a všechny planety — Śrīmad-bhāgavatam 8.22.22
bhūḥ- ādayaḥ
tři loky: Bhūḥ, Bhuvaḥ a Svaḥ — Śrīmad-bhāgavatam 8.24.7
hṛta-bhūḥ
jeho země mu byla odebrána — Śrīmad-bhāgavatam 9.8.2
praṇaya-jani-bhūḥ
rodiště lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.182
garbha-bhūḥ
vnitřní část — Śrī caitanya-caritāmṛta Antya 1.138
saubhāgya-bhūḥ
půda štěstěny — Śrī caitanya-caritāmṛta Antya 6.264