Skip to main content

Synonyma

bhūri-puṇyavat-arpitaiḥ
jež byly obětovány oddanými, konajícími ty nejvznešenější zbožné činnosti, jimiž je uctívání Nejvyššího Pána nasloucháním, opěvováním a tak dále. — Śrīmad-bhāgavatam 10.13.49
aspṛṣṭa-bhūri-māhātmyāḥ
jejichž vznešenosti se ani nedotknou — Śrīmad-bhāgavatam 10.13.54
bhūri-bhāgāḥ
velice požehnaní — Śrīmad-bhāgavatam 7.10.48
neobyčejně požehnaní — Śrīmad-bhāgavatam 7.15.75
bhūri-bhāra-bhṛt
protože Kṛṣṇa začal být silnější a těžší než démon. — Śrīmad-bhāgavatam 10.7.26
bhūri-bhāraḥ
s hojností — Śrīmad-bhāgavatam 5.5.31
bhūri-bhāreṇa
břemenem v podobě zbytečné bojové síly — Śrīmad-bhāgavatam 10.1.17
bhāri-bhūri
těchto vážných řečí — Śrī caitanya-caritāmṛta Madhya 8.278
bhūri
mnohé — Śrīmad-bhāgavatam 1.1.11, Śrīmad-bhāgavatam 9.10.3
velmi — Śrīmad-bhāgavatam 1.3.44
neobyčejně — Śrīmad-bhāgavatam 1.8.34
dostatečně — Śrīmad-bhāgavatam 1.16.3
těžké — Śrīmad-bhāgavatam 1.16.23
rozsáhlá — Śrīmad-bhāgavatam 2.2.12
nesmírně — Śrīmad-bhāgavatam 3.10.21
opakovaně — Śrīmad-bhāgavatam 3.25.2
velkými — Śrīmad-bhāgavatam 4.12.10
velké — Śrīmad-bhāgavatam 4.19.8, Śrīmad-bhāgavatam 7.13.38, Śrīmad-bhāgavatam 8.5.47
hojně — Śrīmad-bhāgavatam 7.4.15
velké množství — Śrīmad-bhāgavatam 7.13.38
stále či více a více — Śrīmad-bhāgavatam 8.19.6
v dostatečném množství — Śrīmad-bhāgavatam 10.5.26
různými způsoby — Śrī caitanya-caritāmṛta Antya 15.1
bhūri-vīryāṇām
velice mocných — Śrīmad-bhāgavatam 3.12.50
bhūri-karmaṇe
slavnému díky vykonání mnoha zbožných činů — Śrīmad-bhāgavatam 4.19.40
bhūri-varcase
svrchovaná záře. — Śrīmad-bhāgavatam 4.24.40
bhūri-da
ó Mahārāji Parīkṣite, dárce velkých milodarů — Śrīmad-bhāgavatam 6.13.1
bhūri-karuṇāya
který jsi nekonečně milostivý — Śrīmad-bhāgavatam 8.3.17
bhūri-karmaṇā
který dokážeš mnoho úžasných činů — Śrīmad-bhāgavatam 8.22.6-7
bhūri-dakṣiṇaiḥ
velkými dary brāhmaṇůmŚrīmad-bhāgavatam 9.6.35-36
rozdáváním bohatých darů brāhmaṇůmŚrīmad-bhāgavatam 9.18.48
bhūri-śravāḥ
Bhūriśravā — Śrīmad-bhāgavatam 9.22.18-19
bhūri-dāḥ
nejprospěšnější — Śrī caitanya-caritāmṛta Madhya 14.13
bhūri-dā
nejvelkodušnější — Śrī caitanya-caritāmṛta Madhya 14.14, Śrī caitanya-caritāmṛta Madhya 14.14
bhūri-mānaḥ
brāhmaṇa pyšný na své vlastnosti. — Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26