Skip to main content

Synonyma

mṛṇāla-agra-bhujaḥ
těch, kdo jedí vršky stonků — Śrī caitanya-caritāmṛta Antya 1.92
amṛta-bhujaḥ
ti, kteří ochutnali nektar — Bg. 4.30
aṣṭa-mahā-bhujaḥ
měl osm mocných paží — Śrīmad-bhāgavatam 6.4.35-39
catuḥ-bhujaḥ
čtyřruký (Osobnost Božství) — Śrīmad-bhāgavatam 1.7.52
a čtyři ruce s lasturou, diskem, kyjem a lotosem. — Śrīmad-bhāgavatam 8.4.6
se čtyřmi pažemi — Śrīmad-bhāgavatam 8.18.1
catur-bhujaḥ
čtyřruká podoba Nārāyaṇa (Božstvo, které Bhīṣmadeva uctíval). — Śrīmad-bhāgavatam 1.9.24
bhujaḥ
paže — Śrīmad-bhāgavatam 2.1.37, Śrīmad-bhāgavatam 4.21.15
ruce — Śrīmad-bhāgavatam 5.25.7
kteří trpí — Śrīmad-bhāgavatam 10.4.18
viṭ-bhujaḥ
pojídači výkalů (prasata). — Śrīmad-bhāgavatam 3.32.19
cedibhū-bhujaḥ
Śiśupāly, krále Cedi — Śrīmad-bhāgavatam 7.1.14-15
yajña-bhāga-bhujaḥ
ti, kdo přijímají výsledky yajñiŚrīmad-bhāgavatam 8.14.6