Skip to main content

Synonyma

bhrū-bhaṅga
signály obočí — Śrīmad-bhāgavatam 2.2.12
ani nepatrný pohyb obočím. — Śrī caitanya-caritāmṛta Ādi 10.45
bhrū- bhaṅga-mātreṇa
pouhým hnutím obočí — Śrīmad-bhāgavatam 9.4.53-54
bhru-kuṭi
obočí — Śrīmad-bhāgavatam 2.7.14
jejího obočí — Śrīmad-bhāgavatam 5.9.18
bhru
který má obočí. — Śrīmad-bhāgavatam 3.28.30
obočí — Śrīmad-bhāgavatam 4.24.45-46
bhru-kuṭyā
pohybem svého obočí — Śrīmad-bhāgavatam 4.5.11
su-bhru
ó ženo s krásnýma očima — Śrīmad-bhāgavatam 4.25.27
s krásným obočím — Śrīmad-bhāgavatam 4.25.31
s nádherným obočím — Śrīmad-bhāgavatam 4.26.23
ó má ženo s krásným obočím — Śrīmad-bhāgavatam 9.19.12
ó Śakuntalo s nádherným obočím — Śrīmad-bhāgavatam 9.20.15
bhru-kuṭī
se svraštělým obočím — Śrīmad-bhāgavatam 7.2.3
obočím — Śrīmad-bhāgavatam 9.4.43
bhrū
obočí — Śrīmad-bhāgavatam 2.1.30, Śrīmad-bhāgavatam 7.9.23, Śrī caitanya-caritāmṛta Madhya 14.190
dvě obočí — Śrī caitanya-caritāmṛta Madhya 21.129
bhrū-viṭapena
lístky obočí — Śrīmad-bhāgavatam 3.2.18
bhrū-maṇḍalam
pozvednuté obočí — Śrīmad-bhāgavatam 3.28.32
bhrū-maṇḍala
obočím — Śrīmad-bhāgavatam 5.18.16
bhrū- vilāsa
pohyby obočí — Śrīmad-bhāgavatam 8.8.41-46
ruṣā āropita-bhrū-vijṛmbha
hněvivými pohyby svého zvednutého obočí — Śrīmad-bhāgavatam 9.10.4
bhrū-yugmam
obočí — Śrī caitanya-caritāmṛta Madhya 14.181
bhrū-vilāsa
díky zábavám obočí — Śrī caitanya-caritāmṛta Madhya 14.192
bhrū-dhanu-nartana
tančení obočí — Śrī caitanya-caritāmṛta Madhya 21.105
riṅgat-bhrū
jehož pomalu se pohybující obočí — Śrī caitanya-caritāmṛta Antya 1.166
bhrū-latā
prohnutého obočí — Śrī caitanya-caritāmṛta Antya 1.171