Skip to main content

Synonyma

bhidā-bhrama
rozdíly plynoucí z nepochopení — Śrīmad-bhāgavatam 4.31.16
bhrama
vzájemné působení — Śrīmad-bhāgavatam 4.7.39
chyby — Śrī caitanya-caritāmṛta Ādi 2.86, Śrī caitanya-caritāmṛta Madhya 2.73
omyl — Śrī caitanya-caritāmṛta Ādi 7.107, Śrī caitanya-caritāmṛta Madhya 18.105
podezření. — Śrī caitanya-caritāmṛta Ādi 9.35
pochyba — Śrī caitanya-caritāmṛta Ādi 16.11
chyba. — Śrī caitanya-caritāmṛta Antya 4.176
bhrama-maya
pochybené — Śrī caitanya-caritāmṛta Ādi 4.107
založené na zapomnění — Śrī caitanya-caritāmṛta Madhya 2.5
vṛndāvana-bhrama
spletl si s Vrindávanem — Śrī caitanya-caritāmṛta Madhya 1.104
bhrama hañā gela
spletla jsem se — Śrī caitanya-caritāmṛta Madhya 15.60
bhrama haya
je iluze — Śrī caitanya-caritāmṛta Madhya 17.55
satya-bhrama
považovali mylně za pravdivé. — Śrī caitanya-caritāmṛta Madhya 18.98
bhrama māne
plete si — Śrī caitanya-caritāmṛta Madhya 18.108
citta-bhrama
mentální výmysly — Śrī caitanya-caritāmṛta Madhya 21.145
bhrama-ābhā
připomínající zmatení — Śrī caitanya-caritāmṛta Antya 14.16
bhramā
iluze — Śrīmad-bhāgavatam 3.33.27