Skip to main content

Synonyma

sukha-bhoga
užívá si štěstí — Śrī caitanya-caritāmṛta Madhya 20.140
opravdové štěstí — Śrī caitanya-caritāmṛta Madhya 20.140
rājya-bhoga
požitek z království — Śrī caitanya-caritāmṛta Madhya 12.20
bhoga-mandira
místo, kam se ukládají potraviny — Śrī caitanya-caritāmṛta Madhya 12.87
místo, kde se ukládají potraviny — Śrī caitanya-caritāmṛta Madhya 12.119
bhoga-maṇḍape
do místnosti pro obětování jídla — Śrī caitanya-caritāmṛta Madhya 12.210
bhoga lāge
obětovalo se jídlo — Śrī caitanya-caritāmṛta Madhya 12.218
obětuje se jídlo — Śrī caitanya-caritāmṛta Madhya 13.196
koṭi bhoga
milióny jídel — Śrī caitanya-caritāmṛta Madhya 13.196
uttama-bhoga
prvotřídní jídlo — Śrī caitanya-caritāmṛta Madhya 13.197
snāna-bhoga
koupání a obětování jídla — Śrī caitanya-caritāmṛta Madhya 14.62
upala-bhoga lāgile
když dojde na obětování jídla známé jako upala-bhogaŚrī caitanya-caritāmṛta Madhya 15.6
bhoga lāgāite
obětovat bhoguŚrī caitanya-caritāmṛta Madhya 15.79
bhoga lāgāila
obětoval k jídlu. — Śrī caitanya-caritāmṛta Madhya 15.85
obětoval jsem jídlo Božstvu — Śrī caitanya-caritāmṛta Antya 6.73
dui bhoga-ālaya
dvě místnosti na obětování jídla — Śrī caitanya-caritāmṛta Madhya 15.204
bhoga-sevā
obětování jídla — Śrī caitanya-caritāmṛta Madhya 15.204
kṛṣṇera bhoga lāgāñācha
obětoval jsi Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 15.227
bhoga siddha
jídlo bylo připraveno — Śrī caitanya-caritāmṛta Madhya 15.233
bhoga parihari'
vzdávající se všech druhů hmotného požitku. — Śrī caitanya-caritāmṛta Madhya 19.128
viṣaya-bhoga
připoutanost k hmotným věcem — Śrī caitanya-caritāmṛta Madhya 20.90-91
hmotný požitek — Śrī caitanya-caritāmṛta Antya 14.47
ku-viṣaya-bhoga
požitek z hříšného materialistického života — Śrī caitanya-caritāmṛta Madhya 20.93
prema-sukha-bhoga
užívání si štěstí z lásky k Bohu — Śrī caitanya-caritāmṛta Madhya 20.142
bhoga-tyāga
něco přijímat a odmítat — Śrī caitanya-caritāmṛta Madhya 22.116
khāo tāṅra bhoga
můžeš sníst Jeho jídlo — Śrī caitanya-caritāmṛta Antya 2.64
nṛsiṁhera bhoga
oběť Nṛsiṁhadevovi — Śrī caitanya-caritāmṛta Antya 2.64
bhoga lāgāilā
obětoval jídlo. — Śrī caitanya-caritāmṛta Antya 2.74
obětovala jsi jídlo — Śrī caitanya-caritāmṛta Antya 3.37
bhoga lāgāya
obětuje jídlo Božstvu — Śrī caitanya-caritāmṛta Antya 6.112
chatra-bhoga
místo zvané Čhatrabhóga — Śrī caitanya-caritāmṛta Antya 6.185
viṣaya bhoga
hmotný požitek — Śrī caitanya-caritāmṛta Antya 8.66
bhoga-bhogī
ten, kdo si chce užívat tohoto hmotného světa. — Śrī caitanya-caritāmṛta Antya 9.75
bhoga kare
oddává se smyslovému požitku — Śrī caitanya-caritāmṛta Antya 9.89
yogya bhoga
vhodná k jídlu — Śrī caitanya-caritāmṛta Antya 10.14
gopāla-vallabha-bhoga
jídlo obětované časně ráno — Śrī caitanya-caritāmṛta Antya 16.88
bhoga sarile
když jídlo odnesli — Śrī caitanya-caritāmṛta Antya 16.89
bhogā
požitek — Śrīmad-bhāgavatam 3.27.24