Skip to main content

Synonyma

bhikṣā dena
obětuje jídlo — Śrī caitanya-caritāmṛta Madhya 7.52
předkládají oběd — Śrī caitanya-caritāmṛta Madhya 18.134
obětují jídlo — Śrī caitanya-caritāmṛta Antya 12.63
bhikṣā kare
přijímá almužnu nebo jí — Śrī caitanya-caritāmṛta Madhya 7.131-132
obědvá — Śrī caitanya-caritāmṛta Madhya 12.70
jí — Śrī caitanya-caritāmṛta Antya 8.39
bhikṣā kari'
poté, co přijal prasādamŚrī caitanya-caritāmṛta Madhya 9.20
poté, co přijal oběd — Śrī caitanya-caritāmṛta Madhya 9.23
po obědě — Śrī caitanya-caritāmṛta Madhya 9.284, Śrī caitanya-caritāmṛta Madhya 17.90, Śrī caitanya-caritāmṛta Madhya 20.75, Śrī caitanya-caritāmṛta Antya 4.120
poté, co poobědval — Śrī caitanya-caritāmṛta Madhya 16.102
vybírající almužny — Śrī caitanya-caritāmṛta Madhya 17.11
když dojedl — Śrī caitanya-caritāmṛta Antya 8.12
bhikṣā dite
pozvat Jej na oběd — Śrī caitanya-caritāmṛta Madhya 9.92
nabídnout jídlo — Śrī caitanya-caritāmṛta Madhya 16.25
nabídnout oběd — Śrī caitanya-caritāmṛta Madhya 19.77
bhikṣā dila
dal almužnu — Śrī caitanya-caritāmṛta Madhya 9.176
dal oběd — Śrī caitanya-caritāmṛta Madhya 17.89
bhikṣā kaila
poobědval — Śrī caitanya-caritāmṛta Madhya 9.185, Śrī caitanya-caritāmṛta Madhya 16.286
poobědval. — Śrī caitanya-caritāmṛta Madhya 18.21
přijal prasādamŚrī caitanya-caritāmṛta Antya 7.170
bhāla bhikṣā
dobrý oběd — Śrī caitanya-caritāmṛta Madhya 9.216
bhikṣā karibāre
aby poobědval. — Śrī caitanya-caritāmṛta Madhya 9.327
na oběd — Śrī caitanya-caritāmṛta Madhya 20.72
bhikṣā dilā
poskytovala stravu — Śrī caitanya-caritāmṛta Madhya 10.92
bhikṣā karaha
přijmi oběd — Śrī caitanya-caritāmṛta Madhya 15.189
tomāra bhikṣā
oběd u tebe — Śrī caitanya-caritāmṛta Madhya 15.190
bhikṣā kara
přijímej oběd — Śrī caitanya-caritāmṛta Madhya 15.191
bhikṣā dibe
dá Ti jídlo — Śrī caitanya-caritāmṛta Madhya 17.11
zařídí vaření — Śrī caitanya-caritāmṛta Madhya 17.19
bude obětovat jídlo — Śrī caitanya-caritāmṛta Antya 2.43
bhikṣā-kṛtya
a zařizování všeho potřebného na vaření. — Śrī caitanya-caritāmṛta Madhya 17.17
bhikṣā kailā
přijal jsi jídlo. — Śrī caitanya-caritāmṛta Madhya 17.78
přijal oběd. — Śrī caitanya-caritāmṛta Madhya 17.167
uctil prasādamŚrī caitanya-caritāmṛta Antya 11.87
karyāchena bhikṣā
obědval — Śrī caitanya-caritāmṛta Madhya 17.177
tumi bhikṣā deha
lépe, když ty uvaříš — Śrī caitanya-caritāmṛta Madhya 17.177
tāṅra bhikṣā
jídlo, které mu nabídl — Śrī caitanya-caritāmṛta Madhya 17.180
bhikṣā māgila
požádal o oběd — Śrī caitanya-caritāmṛta Madhya 17.181
bhikṣā diba
nabídnu jídlo — Śrī caitanya-caritāmṛta Madhya 17.182
snāna-bhikṣā-ādi
koupání a jedení — Śrī caitanya-caritāmṛta Madhya 17.228-229