Skip to main content

Synonyma

jāta-ajāta-rati-bhede
daných rozdílem ve zralé a nezralé lásce — Śrī caitanya-caritāmṛta Madhya 24.288
astra-bhede
podle různých zbraní — Śrī caitanya-caritāmṛta Madhya 20.191
bhakta-bhede
podle různých oddaných — Śrī caitanya-caritāmṛta Madhya 19.183-184
upāsanā-bhede
různými cestami uctívání — Śrī caitanya-caritāmṛta Ādi 2.27
bhede
s rozdíly — Śrī caitanya-caritāmṛta Ādi 4.79
rozdíly — Śrī caitanya-caritāmṛta Ādi 4.81
v každém druhu — Śrī caitanya-caritāmṛta Madhya 14.141
různé druhy — Śrī caitanya-caritāmṛta Madhya 14.142
podle různorodosti — Śrī caitanya-caritāmṛta Madhya 20.171
podle odlišností — Śrī caitanya-caritāmṛta Madhya 20.172
kvůli odlišným — Śrī caitanya-caritāmṛta Madhya 20.183
podle rozdílů — Śrī caitanya-caritāmṛta Madhya 20.184, Śrī caitanya-caritāmṛta Madhya 20.195, Śrī caitanya-caritāmṛta Madhya 23.45
podle rozdílů v — Śrī caitanya-caritāmṛta Madhya 20.207
ve dvou odděleních — Śrī caitanya-caritāmṛta Madhya 23.62
různorodostí — Śrī caitanya-caritāmṛta Madhya 24.158
různé — Śrī caitanya-caritāmṛta Antya 19.101
līlā-bhede
na základě rozdílů mezi zábavami — Śrī caitanya-caritāmṛta Madhya 1.18
ei tina-bhede
je také třetí druh — Śrī caitanya-caritāmṛta Madhya 14.143
rati-bhede
podle připoutanosti na různých úrovních — Śrī caitanya-caritāmṛta Madhya 19.183-184
prābhava-vaibhava-bhede
podle rozdílů mezi druhy prābhava a vaibhavaŚrī caitanya-caritāmṛta Madhya 20.185
bhāva-bhede
podle různých emocí — Śrī caitanya-caritāmṛta Madhya 20.188
keśava-bhede
podle jiného názoru na Pána Keśavu — Śrī caitanya-caritāmṛta Madhya 20.238
mādhava-bhede
podle jiného názoru na tělesné rysy Pána Mādhavy — Śrī caitanya-caritāmṛta Madhya 20.238
nārāyaṇa-bhede
podle jiného názoru na tělesné rysy Pána Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 20.239
tina bhede
třech druhů — Śrī caitanya-caritāmṛta Madhya 24.155