Skip to main content

Synonyma

aparādha-bhaye
ze strachu z přestupků — Śrī caitanya-caritāmṛta Antya 4.148
bhakta-duḥkha-bhaye
v obavách, že oddaní budou nešťastní. — Śrī caitanya-caritāmṛta Antya 6.4
bhaye
ze strachu — Śrīmad-bhāgavatam 2.7.12, Śrī caitanya-caritāmṛta Ādi 12.55, Śrī caitanya-caritāmṛta Ādi 17.131, Śrī caitanya-caritāmṛta Ādi 17.251, Śrī caitanya-caritāmṛta Ādi 17.285, Śrī caitanya-caritāmṛta Madhya 7.21, Śrī caitanya-caritāmṛta Madhya 13.166, Śrī caitanya-caritāmṛta Antya 12.135, Śrī caitanya-caritāmṛta Antya 15.42
ve strachu z — Śrīmad-bhāgavatam 4.7.28
když strach — Śrīmad-bhāgavatam 6.8.4-6
obávající se — Śrī caitanya-caritāmṛta Ādi 13.49, Śrī caitanya-caritāmṛta Antya 18.11
kvůli strachu z — Śrī caitanya-caritāmṛta Ādi 14.96
kvůli strachu — Śrī caitanya-caritāmṛta Madhya 4.179
se strachem — Śrī caitanya-caritāmṛta Madhya 19.84
strachem — Śrī caitanya-caritāmṛta Antya 18.50
mṛtyu-bhaye
strach ze smrti — Śrīmad-bhāgavatam 7.15.46
jelikož se obával sebevraždy — Śrī caitanya-caritāmṛta Madhya 5.84
loka-bhaye
v obavách z veřejnosti — Śrī caitanya-caritāmṛta Ādi 10.22
z obav před davy lidí — Śrī caitanya-caritāmṛta Madhya 1.151
rāmacandra-purī-bhaye
ze strachu z Rāmacandry Purīho — Śrī caitanya-caritāmṛta Madhya 1.266
kvůli omezení způsobenému Rāmacandrou Purīm — Śrī caitanya-caritāmṛta Antya 10.156
mleccha-bhaye
ze strachu před muslimy — Śrī caitanya-caritāmṛta Madhya 4.42
kvůli strachu z muslimů — Śrī caitanya-caritāmṛta Madhya 18.31, Śrī caitanya-caritāmṛta Madhya 18.47
sei bhaye
kvůli těmto obavám — Śrī caitanya-caritāmṛta Madhya 4.142
pratiṣṭhāra bhaye
ze strachu před pověstí — Śrī caitanya-caritāmṛta Madhya 4.147
tāṅra bhaye
ze strachu před Jagadānandou — Śrī caitanya-caritāmṛta Madhya 12.171
z obav před tímto králem — Śrī caitanya-caritāmṛta Madhya 16.158
ze strachu před ním — Śrī caitanya-caritāmṛta Madhya 16.159, Śrī caitanya-caritāmṛta Antya 20.115
kvůli strachu z něho — Śrī caitanya-caritāmṛta Antya 19.74, Śrī caitanya-caritāmṛta Antya 19.74
ei bhaye
z těchto obav — Śrī caitanya-caritāmṛta Madhya 13.152
jala-dasyu-bhaye
z obav před piráty — Śrī caitanya-caritāmṛta Madhya 16.198
loka-bhiḍa bhaye
z obav před davy lidí — Śrī caitanya-caritāmṛta Madhya 16.207
saṅga-bhaye
z obav ze společnosti — Śrī caitanya-caritāmṛta Madhya 17.103
loka-bhiḍa-bhaye
kvůli obavám z davů lidí — Śrī caitanya-caritāmṛta Madhya 19.114
tāra bhaye
kvůli strachu z něho — Śrī caitanya-caritāmṛta Antya 3.44
dui bhāye
dvěma bratrům — Śrī caitanya-caritāmṛta Antya 4.142