Skip to main content

Synonyma

akutaḥ-bhayam
život beze strachu. — Śrīmad-bhāgavatam 1.12.28
bez všech pochyb a strachu — Śrīmad-bhāgavatam 2.1.11
nikoho se nebál — Śrīmad-bhāgavatam 3.17.22
nebojácně — Śrīmad-bhāgavatam 3.19.2
bez obav. — Śrīmad-bhāgavatam 3.25.43
zbavující všeho strachu — Śrīmad-bhāgavatam 3.31.12
která je prostá všech hrůzostrašných nebezpečí — Śrīmad-bhāgavatam 5.6.9
útočiště nebojácnosti — Śrīmad-bhāgavatam 5.18.14
nebojácnost — Śrīmad-bhāgavatam 5.24.25
kde nikdy neexistuje strach — Śrīmad-bhāgavatam 7.10.47
zcela prosté strachu — Śrīmad-bhāgavatam 8.22.10
arājaka-bhayam
kvůli strachu před nebezpečím bezvládí — Śrīmad-bhāgavatam 9.13.12
kṛṣṇaḥ asya bhī-bhayam
Kṛṣṇa, který dělá každý strach strachem (kde je Kṛṣṇa, tam není strach) — Śrīmad-bhāgavatam 10.13.13
bhayam
strach — Bg. 10.4-5, Bg. 18.35, Śrīmad-bhāgavatam 1.13.18, Śrīmad-bhāgavatam 1.17.31, Śrīmad-bhāgavatam 1.19.14, Śrīmad-bhāgavatam 3.8.20, Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.15.33, Śrīmad-bhāgavatam 3.15.48, Śrīmad-bhāgavatam 3.24.40, Śrīmad-bhāgavatam 3.25.41, Śrīmad-bhāgavatam 3.26.16, Śrīmad-bhāgavatam 3.27.20, Śrīmad-bhāgavatam 3.29.26, Śrīmad-bhāgavatam 4.29.51, Śrīmad-bhāgavatam 4.29.75, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.8.12, Śrīmad-bhāgavatam 5.9.20, Śrīmad-bhāgavatam 5.18.20, Śrīmad-bhāgavatam 5.24.11, Śrīmad-bhāgavatam 6.8.27-28, Śrīmad-bhāgavatam 6.8.37, Śrīmad-bhāgavatam 7.15.22, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 8.15.23, Śrīmad-bhāgavatam 10.1.54, Śrīmad-bhāgavatam 10.1.54, Śrīmad-bhāgavatam 10.1.60, Śrīmad-bhāgavatam 10.2.6, Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 24.137, Śrī caitanya-caritāmṛta Madhya 25.138
strach sám. — Śrīmad-bhāgavatam 1.1.14
nebezpečí — Śrīmad-bhāgavatam 1.14.10, Śrīmad-bhāgavatam 4.14.9
důvod ke strachu — Śrīmad-bhāgavatam 1.17.9
strach. — Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 7.13.33
Strach — Śrīmad-bhāgavatam 4.8.4, Śrīmad-bhāgavatam 4.27.23
strachu — Śrīmad-bhāgavatam 4.26.24
strach ze smrti. — Śrīmad-bhāgavatam 4.27.18
podmínky, které nahánějí strach — Śrīmad-bhāgavatam 5.22.13
strach (mezi nimi). — Śrīmad-bhāgavatam 8.11.28
má důvod se bát. — Śrīmad-bhāgavatam 10.1.44
plná strachu — Śrīmad-bhāgavatam 10.2.41
čišel strach ze smrti. — Śrīmad-bhāgavatam 10.11.55
mat-bhayam
bát se mě — Śrīmad-bhāgavatam 1.17.14
bhayam-karaḥ
hrozná. — Śrīmad-bhāgavatam 3.12.25
loka-bhayam-karaḥ
vyvolávající strach po celém vesmíru. — Śrīmad-bhāgavatam 3.26.57
bhayam-karān
vyvolávající paniku — Śrīmad-bhāgavatam 4.14.37
loka-bhayam-kara
nahánějící hrůzu všem živým bytostem — Śrīmad-bhāgavatam 5.8.3
kṣut tṛṭ bhayam
hlad, žízeň a strach — Śrīmad-bhāgavatam 5.10.10
loka-bhayam
strach ze zvířat, jedu, zbraní, vody, vzduchu, ohně a tak dále — Śrīmad-bhāgavatam 6.8.34
sarva-graha-bhayam-karaḥ
jenž nahání strach všem nepříznivým planetám. — Śrīmad-bhāgavatam 10.6.25-26