Skip to main content

Synonyma

bhaya-aṁśa
strach — Śrī caitanya-caritāmṛta Antya 18.63
bhaya
strachu — Bg. 2.56, Bg. 4.10, Bg. 12.15, Śrīmad-bhāgavatam 5.8.4, Śrīmad-bhāgavatam 6.15.21-23, Śrī caitanya-caritāmṛta Madhya 23.108, Śrī caitanya-caritāmṛta Antya 16.126
strach — Bg. 5.27-28, Bg. 18.30, Śrīmad-bhāgavatam 1.7.7, Śrīmad-bhāgavatam 4.22.35, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 5.18.14, Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 6.16.13, Śrīmad-bhāgavatam 7.13.34, Śrīmad-bhāgavatam 9.10.53, Śrīmad-bhāgavatam 10.4.27, Śrī caitanya-caritāmṛta Ādi 2.69, Śrī caitanya-caritāmṛta Ādi 5.195, Śrī caitanya-caritāmṛta Ādi 14.59, Śrī caitanya-caritāmṛta Ādi 17.132, Śrī caitanya-caritāmṛta Ādi 17.186, Śrī caitanya-caritāmṛta Ādi 17.255, Śrī caitanya-caritāmṛta Madhya 1.214, Śrī caitanya-caritāmṛta Madhya 1.225, Śrī caitanya-caritāmṛta Madhya 3.98, Śrī caitanya-caritāmṛta Madhya 6.268, Śrī caitanya-caritāmṛta Madhya 10.162, Śrī caitanya-caritāmṛta Madhya 11.4, Śrī caitanya-caritāmṛta Madhya 12.50, Śrī caitanya-caritāmṛta Madhya 13.186, Śrī caitanya-caritāmṛta Madhya 14.174, Śrī caitanya-caritāmṛta Madhya 14.176, Śrī caitanya-caritāmṛta Madhya 14.188, Śrī caitanya-caritāmṛta Madhya 19.187, Śrī caitanya-caritāmṛta Madhya 20.13, Śrī caitanya-caritāmṛta Madhya 21.143, Śrī caitanya-caritāmṛta Madhya 24.136, Śrī caitanya-caritāmṛta Antya 3.184, Śrī caitanya-caritāmṛta Antya 3.221, Śrī caitanya-caritāmṛta Antya 5.129, Śrī caitanya-caritāmṛta Antya 7.98, Śrī caitanya-caritāmṛta Antya 8.52, Śrī caitanya-caritāmṛta Antya 16.127, Śrī caitanya-caritāmṛta Antya 17.36, Śrī caitanya-caritāmṛta Antya 18.48, Śrī caitanya-caritāmṛta Antya 18.58, Śrī caitanya-caritāmṛta Antya 18.63, Śrī caitanya-caritāmṛta Antya 18.67
strach. — Śrī caitanya-caritāmṛta Ādi 17.93, Śrī caitanya-caritāmṛta Ādi 17.182, Śrī caitanya-caritāmṛta Madhya 5.105, Śrī caitanya-caritāmṛta Madhya 9.51, Śrī caitanya-caritāmṛta Antya 15.73
strachem — Śrī caitanya-caritāmṛta Madhya 3.167
obava — Śrī caitanya-caritāmṛta Madhya 13.103
kahite bhaya
strach promluvit — Śrī caitanya-caritāmṛta Ādi 4.236
loka-bhaya
vystrašené lidi — Śrī caitanya-caritāmṛta Ādi 17.94
bhaya pāya
dostali strach — Śrī caitanya-caritāmṛta Ādi 17.95
pāpa-bhaya
obava z hříšných činností. — Śrī caitanya-caritāmṛta Ādi 17.157
kariha bhaya
měj strach. — Śrī caitanya-caritāmṛta Ādi 17.177
mahā-bhaya
velký strach — Śrī caitanya-caritāmṛta Ādi 17.191, Śrī caitanya-caritāmṛta Madhya 17.27, Śrī caitanya-caritāmṛta Antya 13.88
velký strach. — Śrī caitanya-caritāmṛta Antya 18.66
dharma-bhaya
náboženské zásady. — Śrī caitanya-caritāmṛta Madhya 5.63
veda-bhaya
strach z nařízení Véd — Śrī caitanya-caritāmṛta Madhya 8.36
bhaya pāñā
se strachem — Śrī caitanya-caritāmṛta Madhya 11.13
vylekaný — Śrī caitanya-caritāmṛta Madhya 17.169
s obavami — Śrī caitanya-caritāmṛta Madhya 17.171
ze strachu — Śrī caitanya-caritāmṛta Madhya 18.179
bhaya citte
máme velký strach. — Śrī caitanya-caritāmṛta Madhya 12.18
kāre tomāra bhaya
proč by ses měl někoho obávat — Śrī caitanya-caritāmṛta Madhya 12.49
vicchedera bhaya
ze strachu z odloučení. — Śrī caitanya-caritāmṛta Madhya 16.10
yuddha-bhaya
strach z boje. — Śrī caitanya-caritāmṛta Madhya 16.173
bhaya nāhi kare
vůbec se nebáli — Śrī caitanya-caritāmṛta Madhya 17.198
bez obav. — Śrī caitanya-caritāmṛta Antya 8.20
bhaya-kāṅpa
strach a chvění. — Śrī caitanya-caritāmṛta Madhya 19.79
bhaya haila
byl strach. — Śrī caitanya-caritāmṛta Madhya 19.196
haila bhaya
byl strach — Śrī caitanya-caritāmṛta Madhya 19.198
su-duḥkha-bhaya
z velkého neštěstí a strachu — Śrī caitanya-caritāmṛta Madhya 19.202
kari rāja-bhaya
bojím se vlády. — Śrī caitanya-caritāmṛta Madhya 20.9
rāja-bhaya
strach z vlády — Śrī caitanya-caritāmṛta Madhya 20.10-11
daitya-bhaya
strach z démonů — Śrī caitanya-caritāmṛta Madhya 21.76
bhaya upajila
povstal strach. — Śrī caitanya-caritāmṛta Madhya 24.252
lajjā-bhaya
strach a stud — Śrī caitanya-caritāmṛta Antya 2.100
bhaya lāja
strach nebo ostudu. — Śrī caitanya-caritāmṛta Antya 3.219
pāi bhaya
obávám se — Śrī caitanya-caritāmṛta Antya 3.220
sa-bhaya
obávající se — Śrī caitanya-caritāmṛta Antya 6.23
kari bhaya
obávám se — Śrī caitanya-caritāmṛta Antya 6.132
bhaya nāhi māne
nebál se. — Śrī caitanya-caritāmṛta Antya 9.25
nāhi rāja-bhaya
krále se nebojí — Śrī caitanya-caritāmṛta Antya 9.32