Skip to main content

Synonyma

abrahmaṇya-bhaya-āvahām
nahánějící strach králům, kteří nechovali žádnou úctu k bráhmanské kultuře — Śrīmad-bhāgavatam 9.16.18-19
akutaścit-bhayā
nepochybně neohrožený — Śrīmad-bhāgavatam 4.24.68
akuto-bhayā
nebojící se nebezpečí z žádné strany — Śrīmad-bhāgavatam 7.7.13
bhaya-sambhrānta-prekṣaṇa-akṣam
se strachem důkladně prohlížela Kṛṣṇova ústa, aby viděla, zda nesnědl něco nebezpečného — Śrīmad-bhāgavatam 10.8.33
bhaya
strachu — Bg. 2.56, Bg. 4.10, Bg. 12.15, Śrīmad-bhāgavatam 5.8.4, Śrīmad-bhāgavatam 6.15.21-23, Śrī caitanya-caritāmṛta Madhya 23.108, Śrī caitanya-caritāmṛta Antya 16.126
strach — Bg. 5.27-28, Bg. 18.30, Śrīmad-bhāgavatam 1.7.7, Śrīmad-bhāgavatam 4.22.35, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 5.18.14, Śrīmad-bhāgavatam 6.1.51, Śrīmad-bhāgavatam 6.16.13, Śrīmad-bhāgavatam 7.13.34, Śrīmad-bhāgavatam 9.10.53, Śrīmad-bhāgavatam 10.4.27, Śrī caitanya-caritāmṛta Ādi 2.69, Śrī caitanya-caritāmṛta Ādi 5.195, Śrī caitanya-caritāmṛta Ādi 14.59, Śrī caitanya-caritāmṛta Ādi 17.132, Śrī caitanya-caritāmṛta Ādi 17.186, Śrī caitanya-caritāmṛta Ādi 17.255, Śrī caitanya-caritāmṛta Madhya 1.214, Śrī caitanya-caritāmṛta Madhya 1.225, Śrī caitanya-caritāmṛta Madhya 3.98, Śrī caitanya-caritāmṛta Madhya 6.268, Śrī caitanya-caritāmṛta Madhya 10.162, Śrī caitanya-caritāmṛta Madhya 11.4, Śrī caitanya-caritāmṛta Madhya 12.50, Śrī caitanya-caritāmṛta Madhya 13.186, Śrī caitanya-caritāmṛta Madhya 14.174, Śrī caitanya-caritāmṛta Madhya 14.176, Śrī caitanya-caritāmṛta Madhya 14.188, Śrī caitanya-caritāmṛta Madhya 19.187, Śrī caitanya-caritāmṛta Madhya 20.13, Śrī caitanya-caritāmṛta Madhya 21.143, Śrī caitanya-caritāmṛta Madhya 24.136, Śrī caitanya-caritāmṛta Antya 3.184, Śrī caitanya-caritāmṛta Antya 3.221, Śrī caitanya-caritāmṛta Antya 5.129, Śrī caitanya-caritāmṛta Antya 7.98, Śrī caitanya-caritāmṛta Antya 8.52, Śrī caitanya-caritāmṛta Antya 16.127, Śrī caitanya-caritāmṛta Antya 17.36, Śrī caitanya-caritāmṛta Antya 18.48, Śrī caitanya-caritāmṛta Antya 18.58, Śrī caitanya-caritāmṛta Antya 18.63, Śrī caitanya-caritāmṛta Antya 18.67
a ze strachu — Śrīmad-bhāgavatam 5.8.6
a někdy strachem — Śrīmad-bhāgavatam 7.9.39
bhaya-vihvalām
mající strach. — Śrīmad-bhāgavatam 1.8.8
bhaya-bhāvanayā
myšlenkami ze strachu — Śrīmad-bhāgavatam 1.8.31
jagat-bhaya
strach z hmotného bytí — Śrīmad-bhāgavatam 1.11.3
bhaya-āvaham
to, co ohrožuje — Śrīmad-bhāgavatam 1.11.3
nahánějícího hrůzu — Śrīmad-bhāgavatam 6.18.69
bhaya-vihvalaḥ
pod tlakem strachu. — Śrīmad-bhāgavatam 1.17.29
uru-bhaya-hā
ten, kdo zažene veškerý strach — Śrīmad-bhāgavatam 2.7.14
ūḍha-bhaya
ve strachu — Śrīmad-bhāgavatam 2.7.24
bhūta-bhaya-dasya
toho, kdo neustále nahání živým bytostem strach — Śrīmad-bhāgavatam 3.14.43
bhaya-āvahāḥ
hrůzostrašné. — Śrīmad-bhāgavatam 3.17.3
nahánějící hrůzu — Śrīmad-bhāgavatam 4.5.12
bhaya-kṛt
zdroj strachu — Śrīmad-bhāgavatam 3.18.22-23
bhaya-ākulāḥ
s velkým strachem — Śrīmad-bhāgavatam 4.6.1-2
rudra-bhaya
ve strachu z Rudry — Śrīmad-bhāgavatam 4.24.68
bhaya-nāmnaḥ
Bhayi (Strachu) — Śrīmad-bhāgavatam 4.28.1, Śrīmad-bhāgavatam 4.28.11
bhaya-nāmā
jehož jméno je Strach — Śrīmad-bhāgavatam 4.28.22
uru-bhaya
následkem velkého strachu — Śrīmad-bhāgavatam 5.8.5
bhaya-āturam
která se velice bojí — Śrīmad-bhāgavatam 5.18.20
harṣa-śoka-bhaya-ādayaḥ
synové Harṣa, Śoka, Bhaya a další. — Śrīmad-bhāgavatam 6.6.10-11
saṁrambha-bhaya-yogena
prostřednictvím intenzívního strachu a nepřátelství — Śrīmad-bhāgavatam 7.1.28-29
bhaya-udvignām
vystrašená a rozrušená — Śrīmad-bhāgavatam 7.7.7
bhaya- vihvalā
vystrašená — Śrīmad-bhāgavatam 8.22.19
bhaya-āturā
nešťastně a polekaně — Śrīmad-bhāgavatam 9.2.5-6
pratyanīka-bhaya-āvaham
Pánův disk, který protivníkům Pána a Jeho oddaných nahání hrůzu — Śrīmad-bhāgavatam 9.4.28
bhaya-gīrṇa-ghoṣaḥ
jejichž hlasy umlčel strach — Śrīmad-bhāgavatam 9.10.13
viyoga-bhaya-kātarāḥ
obávající se opuštění těla — Śrīmad-bhāgavatam 9.13.9
duḥkha-śoka-bhaya-āvaham
které je příčinou všeho neštěstí, bědování a strachu — Śrīmad-bhāgavatam 9.13.10
bhaya-saṁvṛtān
zmatené strachem — Śrīmad-bhāgavatam 10.4.35
sa-bhaya-nayana
nyní sedící se strachem v očích — Śrīmad-bhāgavatam 10.8.31
bhaya-vihvala-īkṣaṇam
jenž měl v očích zoufalý pohled vyvolaný strachem ze své matky — Śrīmad-bhāgavatam 10.9.11
nirghāta-bhaya-śaṅkitāḥ
obávající se hromů a blesků. — Śrīmad-bhāgavatam 10.11.1
bhaya-santrastān
pasáčkům, kteří se zalekli, že by v hlubokém lese mohla na telátka zaútočit nějaká divoká zvířata — Śrīmad-bhāgavatam 10.13.13