Skip to main content

Synonyma

ari-bhayāt
ze strachu před nepřáteli — Śrīmad-bhāgavatam 3.4.16
bhayāt
ze strachu — Bg. 2.35, Bg. 18.8, Śrīmad-bhāgavatam 3.2.16, Śrīmad-bhāgavatam 3.29.40, Śrīmad-bhāgavatam 3.29.40, Śrīmad-bhāgavatam 3.29.40, Śrīmad-bhāgavatam 4.4.7, Śrīmad-bhāgavatam 4.14.9, Śrīmad-bhāgavatam 5.8.4, Śrīmad-bhāgavatam 5.24.15, Śrīmad-bhāgavatam 7.1.31, Śrīmad-bhāgavatam 9.23.35-36
před strachem z — Śrīmad-bhāgavatam 2.7.31
ze strachu. — Śrīmad-bhāgavatam 3.29.40, Śrīmad-bhāgavatam 3.29.42, Śrīmad-bhāgavatam 4.28.19
před strachem — Śrīmad-bhāgavatam 6.8.18
co nahání strach. — Śrīmad-bhāgavatam 6.8.41
hrozivé situace — Śrīmad-bhāgavatam 6.9.24
strachu — Śrīmad-bhāgavatam 7.1.30
kvůli strachu — Śrīmad-bhāgavatam 7.13.32
strachy — Śrīmad-bhāgavatam 8.2.21, Śrīmad-bhāgavatam 9.15.35-36
od veškerého strachu — Śrīmad-bhāgavatam 10.7.31
jelikož se cítili ohroženi, když Kṛṣṇa vešel do démonovy tlamy — Śrīmad-bhāgavatam 10.12.29
rudra-bhayāt
ze strachu před Śivou — Śrīmad-bhāgavatam 1.7.18
uru-bhayāt
velký strach — Śrīmad-bhāgavatam 1.18.2
mat-bhayāt
ze strachu přede Mnou — Śrīmad-bhāgavatam 3.25.42, Śrīmad-bhāgavatam 3.25.42
ze strachu přede Mnou. — Śrīmad-bhāgavatam 3.25.42
yat-bhayāt
ze strachu z Něho — Śrīmad-bhāgavatam 3.29.44
ze strachu z Pána — Śrīmad-bhāgavatam 8.2.33
mṛga-pati-bhayāt
kvůli strachu ze lva — Śrīmad-bhāgavatam 5.8.24
mṛtyu-gaja-bhayāt
ze strachu před slonem smrti — Śrīmad-bhāgavatam 5.14.33
tvāṣṭra-bhayāt
před strachem ze syna Tvaṣṭy — Śrīmad-bhāgavatam 6.9.23
tyāga-bhayāt
ve strachu, že budou zapuzeny — Śrīmad-bhāgavatam 9.20.34