Skip to main content

Synonyma

bhavat-pada-ambhoruha
Tvoje lotosové nohy — Śrīmad-bhāgavatam 10.2.31
bhavat-anugrahāt
Tvou milostí. — Śrīmad-bhāgavatam 3.25.30
bhavat-niyama-anupathāḥ
kteří jsme vždy poslušní tvého rozkazu — Śrīmad-bhāgavatam 5.10.4
apṛthak-bhāvāt
jelikož nebude oddělen od tebe — Śrīmad-bhāgavatam 10.8.12
arbha-bhāvāt
od dětství — Śrīmad-bhāgavatam 5.1.26
asta-bhāvāt
kteří různými způsoby spekulují, ale nevědí nebo nechtějí vědět více o Tvých lotosových nohách — Śrīmad-bhāgavatam 10.2.32
bez oddanosti — Śrī caitanya-caritāmṛta Madhya 22.30, Śrī caitanya-caritāmṛta Madhya 24.131, Śrī caitanya-caritāmṛta Madhya 24.141, Śrī caitanya-caritāmṛta Madhya 25.32
bhavat
ty — Śrīmad-bhāgavatam 1.13.10, Śrīmad-bhāgavatam 2.6.43-45, Śrīmad-bhāgavatam 4.6.47
přítomnost — Śrīmad-bhāgavatam 2.1.24, Śrīmad-bhāgavatam 2.8.12, Śrī caitanya-caritāmṛta Madhya 25.37
vše, co se tvoří — Śrīmad-bhāgavatam 2.5.3
a vše, co bylo stvořeno v minulosti — Śrīmad-bhāgavatam 2.6.13-16
Tvým — Śrīmad-bhāgavatam 3.4.15
Tebe — Śrīmad-bhāgavatam 3.9.17, Śrī caitanya-caritāmṛta Madhya 22.6
Tvé — Śrīmad-bhāgavatam 4.9.11, Śrīmad-bhāgavatam 4.20.29
Tvých — Śrīmad-bhāgavatam 4.20.25
současné — Śrīmad-bhāgavatam 4.29.Sloka 2b
ty, vznešený — Śrī caitanya-caritāmṛta Ādi 1.63
ty, vážený — Śrī caitanya-caritāmṛta Madhya 10.12
bhavat-chidam
to, co zastavuje opakování zrození a smrti — Śrīmad-bhāgavatam 2.6.36
bhavat-vidhaḥ
jako jsi ty — Śrīmad-bhāgavatam 3.14.12
bhavat-udbhavena
Tvým zjevením. — Śrīmad-bhāgavatam 3.15.46
bhavat-vidheṣu
pro osoby, jako jsi ty — Śrīmad-bhāgavatam 3.21.24
bhavat-prapannaḥ
Pán Brahmā, který se Ti odevzdal — Śrīmad-bhāgavatam 4.9.8
bhavat-jana
Tvých důvěrných oddaných — Śrīmad-bhāgavatam 4.9.10
bhavat-prasaṅgānām
Tvých milujících oddaných — Śrīmad-bhāgavatam 4.30.33
bhavat-svabhāvānām
kteří získali Tvé vlastnosti — Śrīmad-bhāgavatam 5.3.11
bhavat-pāda-parāyaṇāt
ten, kdo je plně a zcela výhradně zaměstnán službou lotosovým nohám Nejvyššího Pána — Śrīmad-bhāgavatam 5.18.22
bhavat-vidhānām
jako jsi ty — Śrīmad-bhāgavatam 6.10.5
bhavat-vidhāḥ
jako ty — Śrīmad-bhāgavatam 7.10.11, Śrī caitanya-caritāmṛta Madhya 20.57
bhavat- vidhaḥ
jako ty — Śrīmad-bhāgavatam 8.15.29
bhavat-vipakṣeṇa
jdoucímu proti Tobě — Śrīmad-bhāgavatam 8.22.8
bhavat-hetoḥ
kvůli Tvému zjevení — Śrīmad-bhāgavatam 10.3.29
bhavat-vraje
ve tvém domě — Śrīmad-bhāgavatam 10.5.27
bhavat-tanūnām
kteří se od Tebe neliší. — Śrīmad-bhāgavatam 10.10.38
bhavat-āyuṣām
těch, pro něž představuješ celý jejich život — Śrī caitanya-caritāmṛta Ādi 4.173
těch, kdo na Tebe myslí jako na svůj život — Śrī caitanya-caritāmṛta Madhya 8.219
těch, pro které jsi životem samotným — Śrī caitanya-caritāmṛta Madhya 18.65
těch, pro které jsi celým jejich životem — Śrī caitanya-caritāmṛta Antya 7.40
bhavat-kiṅkarīḥ
Tvoje služebnice — Śrī caitanya-caritāmṛta Ādi 6.67
bhavat-nidhanāḥ
jejichž závěry vedou k Tobě. — Śrī caitanya-caritāmṛta Madhya 21.15