Skip to main content

Synonyma

advaita-bhavana
do domu Advaity Ācāryi. — Śrī caitanya-caritāmṛta Madhya 3.139
do domu Advaity Prabhua. — Śrī caitanya-caritāmṛta Madhya 7.19
bhavana-uttame
zářícím paláci — Śrīmad-bhāgavatam 4.9.60
bhavana
domy — Śrīmad-bhāgavatam 5.24.8, Śrīmad-bhāgavatam 5.24.9
stvoření — Śrīmad-bhāgavatam 8.17.9
celý dům. — Śrī caitanya-caritāmṛta Ādi 14.76
dům. — Śrī caitanya-caritāmṛta Ādi 17.225
do svého domu — Śrī caitanya-caritāmṛta Madhya 5.104
do domu. — Śrī caitanya-caritāmṛta Madhya 7.138
původní zdroj — Śrī caitanya-caritāmṛta Madhya 14.221
tri-bhuvana-ātma-bhavana
ó Pane, jsi útočištěm tří světů, protože jsi jejich Nadduší — Śrīmad-bhāgavatam 6.9.40
āpana-bhavana
do svého domu. — Śrī caitanya-caritāmṛta Ādi 17.98, Śrī caitanya-caritāmṛta Madhya 6.26
do svého domu — Śrī caitanya-caritāmṛta Madhya 1.99, Śrī caitanya-caritāmṛta Antya 6.143
do svého obydlí. — Śrī caitanya-caritāmṛta Madhya 16.44
sārvabhaumera bhavana
do domu Sārvabhaumy Bhaṭṭācāryi — Śrī caitanya-caritāmṛta Madhya 6.28
kāśī-miśrera bhavana
dům Kāśīho Miśry — Śrī caitanya-caritāmṛta Madhya 10.21
jagannātha-bhavana
do chrámu Pána Jagannātha. — Śrī caitanya-caritāmṛta Madhya 12.209
āpana bhavana
do svého domova — Śrī caitanya-caritāmṛta Antya 2.141
sva-bhavana
do svého obydlí. — Śrī caitanya-caritāmṛta Antya 20.135
bhūta-bhāvana
ó původce všeho — Bg. 10.15
tvůrce všech živých bytostí — Śrīmad-bhāgavatam 2.5.1
ó ochránce živých bytostí — Śrīmad-bhāgavatam 4.18.9-10
ó příčino existence všech živých bytostí — Śrīmad-bhāgavatam 7.10.26
ty, jenž jsi příčinou štěstí a blahobytu každého — Śrīmad-bhāgavatam 8.7.21
ó Nejvyšší Bytosti, dobrodinče všech, který dovedeš zajistit blahobyt — Śrīmad-bhāgavatam 8.22.21
viśva-bhāvana
stvořitel vesmíru — Śrīmad-bhāgavatam 1.11.7
ó dobrodinče celého vesmíru. — Śrīmad-bhāgavatam 9.4.61
yajña-bhāvana
ten, Jehož lze pochopit vykonáváním obětí — Śrīmad-bhāgavatam 3.13.34
bhāvana
myšlení. — Śrī caitanya-caritāmṛta Madhya 1.77
uvážení. — Śrī caitanya-caritāmṛta Madhya 19.235
kṣatriya-bhāvana
emoce kṣatriyiŚrī caitanya-caritāmṛta Madhya 20.187
kariyā bhāvana
myslí na — Śrī caitanya-caritāmṛta Madhya 22.156-157
bhāvanā
ustálená mysl (ve štěstí) — Bg. 2.66
procítěně — Śrīmad-bhāgavatam 4.31.20
liṅga-bhāvanā
pokládající hmotné tělo za sebe sama — Śrīmad-bhāgavatam 7.2.25-26
tat-bhāvanā
v myšlenkách na Kṛṣṇu — Śrīmad-bhāgavatam 7.4.40
dāsa-bhāvanā
považování se za služebníka — Śrī caitanya-caritāmṛta Ādi 6.77
e bhāvanā
takové uvažování — Śrī caitanya-caritāmṛta Madhya 9.190
ku-bhāvanā
mylnou představu — Śrī caitanya-caritāmṛta Madhya 9.195
kariyā bhāvanā
přemýšlející o nich. — Śrī caitanya-caritāmṛta Antya 1.71