Skip to main content

Synonyma

bhakta-bhāva
náladu oddaného — Śrī caitanya-caritāmṛta Ādi 6.105-106, Śrī caitanya-caritāmṛta Antya 3.75, Śrī caitanya-caritāmṛta Antya 18.16-17
nálady oddaného — Śrī caitanya-caritāmṛta Ādi 6.108
extáze oddaného — Śrī caitanya-caritāmṛta Ādi 6.109
nálada oddanosti — Śrī caitanya-caritāmṛta Ādi 6.111
přijetí podoby oddaného. — Śrī caitanya-caritāmṛta Ādi 7.11
extázi oddaného — Śrī caitanya-caritāmṛta Ādi 7.12
nálady oddanosti — Śrī caitanya-caritāmṛta Ādi 17.275
bhakta-bhāva-maya
v extázi oddaného — Śrī caitanya-caritāmṛta Ādi 7.10
dāsya-bhāva-bhakta
oddaní s dāsya-rasouŚrī caitanya-caritāmṛta Madhya 19.189
bhāva-bhakti
extatické oddanosti — Śrī caitanya-caritāmṛta Antya 5.21
bhava
buď — Bg. 2.45, Śrī caitanya-caritāmṛta Madhya 22.57-58
staň se — Bg. 6.46, Bg. 8.27, Bg. 9.34, Bg. 11.33, Bg. 11.46, Bg. 12.10, Bg. 18.65, Śrīmad-bhāgavatam 1.11.7
objevení — Bg. 11.2
staň se. — Bg. 18.57
Pán Śiva — Śrīmad-bhāgavatam 1.18.14, Śrīmad-bhāgavatam 4.22.6, Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 8.7.12, Śrī caitanya-caritāmṛta Ādi 6.47
hmotné existence — Śrīmad-bhāgavatam 3.21.14, Śrīmad-bhāgavatam 4.29.76-77, Śrī caitanya-caritāmṛta Antya 20.12
ó Pane Śivo — Śrīmad-bhāgavatam 4.3.11
od zrození — Śrīmad-bhāgavatam 4.9.9
hmotná existence — Śrīmad-bhāgavatam 4.9.31
budeš — Śrīmad-bhāgavatam 4.27.30
prosíme buď. — Śrīmad-bhāgavatam 7.8.55
přirovnané ke světu nevědomosti (zrození, smrti, stáří a nemoci) — Śrīmad-bhāgavatam 7.9.41
Pánem Śivou — Śrīmad-bhāgavatam 7.15.77
a Pánem Śivou — Śrīmad-bhāgavatam 9.10.12
utrpení opakovaného rození a umírání — Śrī caitanya-caritāmṛta Madhya 20.141
ātma-bhava
samozrozený — Śrīmad-bhāgavatam 1.5.5
bhava-sindhu
oceán nevědomosti — Śrīmad-bhāgavatam 1.6.34, Śrīmad-bhāgavatam 4.23.39
oceán hmotné existence — Śrī caitanya-caritāmṛta Antya 11.107
bhava-darśanam
vidět opakovaná zrození a smrti. — Śrīmad-bhāgavatam 1.8.25
bhava-pravāha
proud znovuzrození — Śrīmad-bhāgavatam 1.8.36
yat-bhava
z něhož stvoření — Śrīmad-bhāgavatam 1.9.32
bhava-bhāvanaḥ
udržovatel stvoření — Śrīmad-bhāgavatam 1.10.2
stvořitel tohoto vesmíru — Śrīmad-bhāgavatam 5.2.15
bhava-pradām
to, co přináší zrození a smrt — Śrīmad-bhāgavatam 3.5.11
manaḥ-bhava
touhou — Śrīmad-bhāgavatam 3.23.11
mentální stav — Śrī caitanya-caritāmṛta Madhya 8.194
bhava-chide
který vysvobozuje z hmotného zapletení — Śrīmad-bhāgavatam 4.1.49-52
bhava-vrata-dharāḥ
zavázal se uspokojit Śivu — Śrīmad-bhāgavatam 4.2.28
bhava-kṣitim
rodiště. — Śrīmad-bhāgavatam 4.3.11
bhava-stavāya
modlit se k Pánu Śivovi — Śrīmad-bhāgavatam 4.7.11